पृष्ठम्:भरतकोशः-१.pdf/२३७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चलहस्तः चलहस्तः सूतिकाहस्ततर्जन्यौ लग्ने चेत्स्वस्तिकक्रमात् । चलहस्तोऽधिदेवोऽस्य यमो दैवे चले तथा । शृङ्खला यमपाशेषु विनियोग उदाहृतः ।। चला चलिः:-- देशीलस्याङ्गम् आभिमुख्येन रचिता युता द्रुतलयेन च । ससौष्ठवा चालिरेव तज्जैः प्रोक्ता चलाचलिः || चलितम् –– चिबुकम् चलितं श्लेष विश्लेषिक्षोभ वाक्स्तम्भकोपयोः । इदं वलितमिति क्वचिदृश्यते । चलिता—वंशगतिः सञ्चारवर्णनिष्पत्यै वंशेऽधरनिवेशिते । अङ्गलीचालनं यत्र चलिता सा प्रकीर्तिता | वंश 4 अङ्गुल्याश्चलता यत्र स्वरसंपादने यथा । सवारिवर्णसंयुक्ता चलिता नाम सा स्मृता || चलो -श्वासः ओष्ठौ सशब्दाबुच्चासनिश्वासौ वक्तनिर्गतौ । स्थातां चल विधातव्यौ चिन्तास्त्रौत्सुक्यशोकयोः ।। चल्लावणी-~-पाटवाद्यम् उद्दल्यां चालनं यत्र सोक्ता चल्लावणी बुधैः । चेल्लावणीत्यपि दृश्यते । थों तत्तकिटशब्देनोद्दली चालना स्फुटम् । बोलावणी समं शेषं सा मतेह् चलावणी | चल्लि:- पाटवाद्यम् स्कन्धस्य मणिबन्धस्य कोणस्यापि प्रचालनात् । सोल्लास त्रिविधा चलिः कथिता वाद्यको विदैः ॥ चांलपाटः– पाटवाद्यम् अर्ध वार्धद्वयं चलवा स्तत्तद्वाद्यसमुद्भवैः । पाटर्युक्तमयुक्तं वा चल्लिपाट इति स्मृतः ॥ कुम्भः विशाखिलः विप्रदासः वेमः पार्श्व देष: वेमः २०५ 1 1 चयक:-- कूपरौ पाइवलौ चेकरे पुष्पपुटामित्रे | चषकाख्यो भवेद्धस्तः चषकेयं प्रयुज्यते ।। चाक्षुष्यसाविकः चक्षुषोईस्तयोर्योगे यच्चेष्टाप्रतिप्रादनम् । चाक्षुष्यस्सात्त्विकस्सोयं धीरै परिकीर्तितः ॥ चाचपुटः– मार्गताल: गुरुश्च लद्वयं वॠस्ताले चाचपुटामिघे 5115 चादुः:-~-शृङ्गारचेष्टा शर्मपूर्वा भवेदुक्तिसुप्रयुक्ता क्रियाथवा | तथा चेतोहरो भर्तुश्चादुर्भावविदो विदुः || यथा - आपाणिग्रहणादेवि दासस्ते दशकन्धरः । अयं लाक्षारसेनाद्य पादौ पल्लवयिष्यति || अत्र दशकन्धरेति नामपूर्वकोक्तिश्चादुः । चाणूरमल्लः– देशीताल: 'चाणूरमल्लके ताले पौदोले ललदौ फ्लुतौ । 550110055 वृषपतिवाहनेति गानमुदाहृतम् । चापघण्ठारवः चातुराननकपालगानम् सप्तमं तु कपालेन चतुराननचञ्चुना ) मालवश्रीतिरागः स्यात्तालः स्यात्पपाणिकः ॥ चातुर्मास्यः–तानः नि - लोप: षाडव: । धपमगरिस. चान्द्रम्-करणम् यत्नाड़िता भवेचारी संयुक्तस्खलितौ यदि । हस्ती मण्डलिनी शीघ्रं रेचकौ चान्द्रसंज्ञके || शृक्षारशेखरः विप्रदासः --मेलराग: ( नटभैरवीमेलजन्य: ) सुखा कुम्भ: हरिपाल: चापघण्टारवः-- ( आ ) सगमपनि स. ( अब ) संनिस ध नि ध प म ग म प म रिग रिस. मज