पृष्ठम्:भरतकोशः-१.pdf/२३८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चापलम् - चित्राभिनय: हृदि स्थाने तु मुकुलं मुखे हंसास्यहस्तकम् । आशाभावे दर्शयन्ति करटीकाविशारदाः । पुरोभागे कर्तरी तु चलितो द्वेषभावने || रागद्वेषादिभिः चित्तचालनं चापलम् चामन्तिनी-मेलराग: ( खरहरप्रियामेलजन्य: ) (आ) सरिम पनिध स. (अव) सनि ध प म रिग रिस. चार:- गीतालङ्कारः ( ध्रुवभेद: ) चारोऽष्टादशवर्णाङ्घर्यशोहर्ष प्रदो ध्रुवः । फणिभाषायुतो वीररसे कन्दुकताल के लघुद्वयं विरामान्तं ताले कन्दुकसंज्ञके || -( असालभेद: ) उमातिलकताले तु द्रुतौ लघुगुरू स्मृतौ । चाराख्यस्त्वद्वतालः स्याद्विद्भिस्तेन गीयते ॥ चारि यो यस्मिन्नाप्रयोक्तन्यो नृत्ते युद्धे तथा जतौ । चारी – पूर्वरा शृङ्गारस्य प्रचरणाच्चारी संपरिकीर्तिता। एकपादप्रचारो यः सा चारीत्यभिधीयते । चारी ईड् प्रत्यये तु चारी स्याचरे: करणभावयोः । ऋथिकारात्कतो ङोषि शब्दबारीति जायते ॥ या चाङ्घ्रिजङ्घाजानूरुकटीनां विविधा क्रिया | युगपद्रचिता सम्यक् सा चारीति निगद्यते ॥ एष प्रोक्तस्तु विस्तीर्णव्यायाम इति कोविदः । खण्डैस्विभिर्यतश्चैतन्यताले प्रयुज्यते ॥ चतुः खण्ड मण्डलं तु ताले स्याञ्चतुरश्के । अधिरपि वा खण्डै: मण्डलं तद्विदो विदुः || तन्मण्डलं मिनताले प्रयोज्यं मानवेदिभिः | विनायकः | संगीतसारः मञ्ज । संगीतसार: भरतः शारदातनयः २०६ भरतः 1 । चार्यों नाटये च नृत्ते च गतौ युद्धनियुद्धयोः । यथाशोभं प्रयुज्यन्ते न हि चार्या विना कचित् || चारीक्रमः---चारीविधिः हस्तः पादोऽथवा यत्न यं प्राधान्येनानुवर्तते । स भवेत्प्रथमं पश्चादन्यस्तदनुगो भवेत् ॥ तथान्यमुभयोर्यत्र तत्व स्यात्समकालता | पादे यतस्ततो हस्तो यन्त्र हस्तस्ततस्विकम् || तस्मात्पादानुगान्याहुरङ्गोपाङ्गानि तद्विदुः । नृत्ते चारी प्रधानत्वादेव स्यादङ्गयोजना | नाटये तु हस्तमुख्यत्वात्तमेवाङ्गान्युपासते || चारुश्रवणिका वेमः अत्र पौर्वापयेंमेकक्षणस्पन्दनाभिप्रायेण द्रष्टव्यम् । न तु त्रि । यान्तव्यवधानेन । चारीव्यायामः हस्ती वाभिनये गत्यां यश्च पादश्विकीर्षितः । तच्छोमानुगुणा पूर्वा चारी तदुचितापरा ॥ एवमन्योन्यसंबद्धा चारी व्यायाम ईरितः । चार्यः परस्परं यस्माद्यायछन्ति विधानतः ।। तस्मात्समष्टिचारीणां शोभातिशयसंभृता । व्यायाम: स्यादस्य भेदाचत्वारः परिकीर्तिताः ॥ चारी च करणं खण्डो मण्डलं चेत्यनुक्रमात् । चारी भवेदेकपादनिष्ठा या गतिसन्ततिः ॥ चारुकेशी--मेलकर्ता स० रि०गम०पध०नि० स. चारुश्रवणिका–पाटवाद्यम् पाटस्वरै: प्रधानस्यैः दें - कारेण च संयुतम् । हस्तद्वयेन यद्वाद्यं युगपद्वा क्रमेण वा ॥ वाद्यते सा तु तथा चारुश्रवणिका बुधैः । द्विविधा सा पुनः प्रोक्ता शुद्धा चित्रेति सूरिभिः | शुद्धा शुद्धैर्भवेटपाटैः चित्रा चित्रैर्निगद्यते ॥ झेंकारसहित हस्तपाट मूलाक्षरैर्युतम् । क्रमेण युगपद्वापि वाद्यं हस्तद्वयेन तु || युक्ताष्टादशमात्रामिः व्यश्रभेदेन संयुता । चारुश्रवणिका सेयं प्राहुर्वाद्यविशारदाः || वेम: वेम: भा वेमः पाश्र्र्श्वदेवः