पृष्ठम्:भरतकोशः-१.pdf/२३९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चालनिका चालनिका–श्रुतिः ऋषभस्य तृतीया श्रुतिः । चालिः–– देशीलास्याङ्गम् तालसाम्यमनोहारि मृदुमध्यलयान्वितम् । व्यत्रताप्रचुरं नेत्रहार विभ्रमनिर्भरम् || यत्पादपाणिकटव रुचालन सचमत्कृति । नट्या यद्रचित नृत्ते सा चालिरिति कथ्यते । चालिक्यनारायणः – देशीताल: चालिक्यनारायणे तु त्रिवारलगपा मताः । । ऽ ऽ।ऽऽ155 चालितम्-नृत्तकरणम् एकपादं स्थानकं स्यान्मस्तकं पाइर्वकम्पितम् । विलोकिता भवेद्दृष्टिः मृगशीर्षार्धचन्द्रको । सञ्चारिता भवेचारी करणे चालिताभिधे ।। सारिता गतिः । मुहुराकुचितं पादमुत्क्षिप्यान्येन योजयेत् । तलेन चलता तिर्यग्यदा सञ्चारिता तदा || चालिवड: – देशीलास्याङ्गम् • शैर्ध्य सांमुख्यबहुला सैव चालिवडो मतः । सेति चालि: । चालीनृत्तम्– देशीनृत्तम् कोमलं सविलासं च मधुरं तालसाम्यतः । कठिनं नातितीव्रं न त्र्यर्थं च प्रचुरं तथा ॥ पादोरुकटिबाहूनां यौगपद्येन चालनम् । एकसंख्यां समारभ्य चतुष्षष्टिप्रपूर्तये ॥ आगत्य च पुरः पश्चाद्वात्रिंशै घोडशाष्टमिः । चतुर्भिद्वितयेनैकं विभज्य चरणानि च । कुर्यात्पुरस्ताललयं चालीनृत्तमिदं विदुः ।। चापगतम् --मण्डलम् सर्वाभिश्चाषगतिमिः चारीभिर्मण्डलभ्रमात् । ज्ञेयं चाषगतं तद्हर्नियुद्धे तत्प्रयुज्यते ॥ जगदेक: गोपतिप्प: नन्दी अशोकः आदिभरतम् वेमः २०७ चाषगतिः --चारी चरणो दक्षिणस्त्वमे तालमाचे प्रसारित्तः । तमेव तालद्वितयमात्रं पश्चात्प्रसार्य च ॥ ततः पादौ तु संदेष्य किश्चिदुत्प्लुतिपूर्वकम् । उपसर्पापसर्पों तु क्रियेतां क्रमशो यदि चाषस्येव गतिर्यस्या सैषा चाषगतिर्भवेत् । चिकदेवराय: भरतसारसङ्ङ्ग्रहकर्ता | मही सुराधीशः | काल: १७०० । चित्तद्युतिः–मेलरागः (मेचकल्याणीमेलजन्यः ) (आ) सरिम प ध नि स (अव) सनि ध प म गरिस. चित्तविलासितम्-–-अष्टाक्षरछन्दः पञ्चमं सप्तमं चान्त्यं गुरुपादेऽष्टके तथा । छन्दोज्ञैर्ज्ञेयमेतत्तु वृत्तं चित्तविलासितम् ।। नजगगाः । उदा - बरतनुपूर्णचन्द्रम चित्तस्खलितम्–शृङ्गारचेष्टा अन्यासक्तिवशाचेतो मूढत्वाधान्यथाकृतिः । चित्तस्खलितमित्याहुर्मुनयो भरतादयः ॥ चित्रम्-करणम् पादेन भ्रमरी कुर्वन् भ्रामयेञ्चापि मध्यमम् । इस्तौ च भ्रामितौ स्यातां करणं चित्रसंज्ञकम् ॥ वेमः चित्तानन्दभरतम् द्रभिडभाषाग्रन्थः । प्रतापरुद्रज्यायसेनापत्यादीनां नामा. न्यत्र दृश्यन्ते । सुडादिलक्षणं सम्यगुक्तम् । १६०० काले रचितं स्यादिति ज्ञायते । अस्य कर्ता न ज्ञायते । 'सेनावळय इति कस्यचिद्मन्थकारस्य नाम अस्मिन् ग्रन्थ उपलभ्यते । - पादमणिः पाद कुञ्चितमुद्यम्य स्वस्तिकाकारतो भुवि । विन्यस्य चाङ्गुलीप्रष्टैस्तेनान्तर्भ्रमरीमपि । कृत्वा चेदलग कुर्यात्तचित्रमिति कथ्यते || भरलः देवणः वेमः