पृष्ठम्:भरतकोशः-१.pdf/२४०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रः --देशीनृत्तम् ( उडुपाङ्गम् ) चित्रं तत्स्याद्वर्धमान स्थानकेन गतिस्तथा । तिर्यङ्मुखा पिताको मलिकामोदतालतः ।। दक्षिणे च तथा वामे मकरौ हृदि चञ्चला। पूर्वमुक्ता गतिश्चान्ते तिरिपभ्रमरी भवेत् । तत्कराण चमत्काराञ्चित्रमित्यभिधीयते ।। तिर्यङ्मुखा – देशीचारी | वर्धमानं- देशीस्थानकम् | --सन्ध्यन्तरम् आलेख्याभिमतदर्शनोपायः । यथा - नागानन्दे जीमूत- बाहनस्य चित्रलेखनम् | चित्र:– देशीताल: चित्रेऽनुः स्यात् (अनुद्रुत एक एव ) --तालप्राणः मार्गशब्दे द्रष्टव्यम् । --देशीताल: - भयौ सञ्च चित्रताले प्रकीर्तिताः १५ मालाः । --भङ्गतालः लद्वयं गद्वयं ललयं गुरुः । ॥ऽऽऽ -वाद्यालङ्कारः रिमितौजः कृतश्चित्रः नानाकरणभूषितः । प्रसन्नकरणश्चैव त्रिपाणिलयसंभवः || चित्रकरणम् – प्रबन्ध: स्वराध हस्तपादावाद्यन्ते च मुरजाक्षरैः । पदैर्धाद्वये यत्र तच्चिलकरणं मतम् ॥ करणे तु पदाद्यते यत्पाणिमुरजाक्षरैः । पाटश्च स्वरसंबन्धस्तच्चित्रकरणं मतम् || चित्रकुण्डली– देशीनुसम् आविरस्तु पुरस्तान्मे वस्तु स्तम्ेरमाननम् | उद्गायन्त्यलिनो वेदान्यद्द्वण्डामोदमोदिनः || २०८ सागर: तालप्रस्तारः जगनाथमहः पण्डित मण्डली 1 I आम्रेडित पुरा शास्त्रेध्वाचार्यैर्देत्तिलादिभिः । तचित्रफुण्डलीनृत्तमधुना वक्तुमुत्सहे || अपत्यत्वं पुरा प्राप्ता हिमाद्रेर्भाग्यसंपदा | भवानी शिवपत्नीवं प्राप्तु चापर दुर्लभम् || तमीशन्तर्ध्या यन्ती तत्वमूर्ति सदाशिवम् | उत्तुङ्गे हिमबच्छङ्गे तपसे प्रापसादरम् || ८ } तत्रानेकेषु कालेषु चरन्ती दुष्करं तपः ।। ततो लास्यं विधास्यामि ह्यत्सृज्य च महत्तपः नानारत्न महस्तोमदर्शितेन्द्र शरासनम् || अनर्धरत्नसोपान स्फाटिक मण्डप गता। मरुद्वेगवण द्वेणुवनोपाङ्ग श्रुतिश्रिता ॥ पुष्पामोद भ्रमद्भृङ्गमाला गीतिमनोहरा भदनागमधौरेयमदकोकिलकाहला ॥ विधिवल्लास्यमाधत्त विश्वनाथ दिक्षय | आलोक्य लास्यमानन्दमग्नरस च महेश्वरः ॥ चित्रकुण्डली .............. पितामहमुखा..... आलोकयन्ति लास्य यस्तस्य भर्गस्य संसदि || सन्निधास्याम्यहं तत्र सहितइशैलकन्यया । देवीं कुण्डलिनी प्राहुः श्रुतयः कुण्डलीति तत् ।। अस्य लास्यस्य भविता नाम कामप्रदं नृणाम् । शृङ्गारो रस एवास्स कैशिकी वृत्तिरुत्तमा । अङ्गानां च चतुष्पष्ठिरस्य भावरसोत्कटा । अथास्मिन् समये देवि यादृक् प्रियदिदृक्षया ।। ताहगेव सरस्वत्यै रसवृत्त्यङ्गरक्षितम् । सौदामिन्यै ततः प्रादात्साथ पार्थाय धीमते ॥ पार्थो विराटतनयामुत्तरां तामशिक्षयत् । शिक्षयामास कृष्णोऽपि तदालोक्य स्क्योषितः । मुखचालिस्ततो रूपं शब्दसूडक्रमस्ततः । गीतसूडक्रम: पिण्डीबन्धप्रहरणं भवेत् || इत्याह पञ्चधा चित्रकुण्डल्या: पद्धतीहर: । विविधाभिः पताकाभिर्विराजित वियत्तलम् । सप्त... कदलीकाण्डमण्डितं रङ्गमण्डपम् || सिंहासने सभानाथः सर्वाभरणभूषितः । ॥