पृष्ठम्:भरतकोशः-१.pdf/२४१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रकुण्डली उभयोः पाइर्वयोश्चैव द्वात्रिंशत् षोडशाथवा । अष्टौ वा चतुरो वापि ताल्या मारैङ्गिका अपि ॥ द्वाभ्यां चतुर्भिर्चा...... स्कन्धायुजधरैरपि । ततः कारटिकं स्थाप्य यं वाप्येकमेव वा || चत्वारो वाप्युभौ वापि स्थाप्याः काहलवादिनः । द्वावेव शङ्खिनौ प्रोक्तौ चत्वारः कांस्यतालगाः ॥ सानुगो वांशिकस्त्वेको बहवो गायकाः स्मृताः । संभूय सकलातोद्यान्येतान्यभिसमं ततः ।। समनादं वादयेयुरेकताल्या तद्व्रतः । दशहस्तान्तरे तस्या धार्या यवनिका पुरः । वादनानन्तरं तेषामुपाङ्गश्रुतिसंयुताः । गायकाष्षगुणविदः चिन्तयित्वा शिवं हरिम् ॥ मध्यमादिं समालप्य श्रुतिमात्रेण पुण्यदाम् । ततश्चामिमतेष्वेव रागेषु विविधेषु च ॥ पञ्चवरैः पञ्चवर्गैर्गमकैस्तिरुपाद्यकैः । ठायक्रमैः षण्णवतिभेदत्रिस्थानकारकैः ।। स्थाय्यादिभिरलङ्कारै चतुर्वर्णसमुद्भवैः । चतुर्विधानस्वरालापान् कृत्वा रसमनोहरान् || अथामृतगुणोदारं गायेरन गीतमुत्तमम् । एकरूपाक्षरमितैर्विररामर्बहुभिर्मुहुः ॥ अत्यन्तरुचिरैस्तालैश्छन्दोभिर्व्यञ्चनोज्वलैः । करपाटद्वयैशब्दालापनं यतिसंज्ञकम् ।। उद्घाटयेयुस्तालज्ञा: सोपाङ्गश्रुतिभिस्ततः । कुलदेशवयोवर्णैरुत्तमा थममध्यमाः || गतिशिक्षावती सम्यक् बहुप्रज्ञा जितश्रमा | मण्डलेषु स्थानकेषु कुशला करणेष्वपि || ज्ञातरागाप्यरोगा च सदा मधुरभाषिणी । चारी पाठ्येषु निपुणा सर्वभाषाविचक्षणा || षत्रिंशद्दृष्टिभेदशा वालभेदविशारदा । स्वअबिवलनाक्षिप्त काम कार्मुकविभ्रमा ।। चतुष्षष्ट्यङ्गसंयुक्ता साहित्यरस सम्मदा | निर्गच्छेन्नर्तकी चित्रवर्णाद्यवनिकान्तरात् || मेलयेन्मधुरत्या रागान्सङ्कीर्णयन्नवरान् । गणाधिपं गिरां देवी पार्वती परमेश्वरम् ॥ स्तुत्वाऽभिवादयेत्सर्वमानो चात्मशिक्षकम् । सभापति सभां लोकैराशीर्वादपुररसरैः ।। 16... २०९ तलपुष्पपुटारब्धे पूर्व पुष्पपुढेन तु । इस्तेनाप्यर्चयेत्पुष्पैः प्रथमं रङ्गदेवताम् ।। पूर्व गानं ततो वाद्यं नृत्तं पश्चात्प्रयोजयेत् । तत्तद्विः प्रमुखैः शन्दैरथतालविधिं विना ॥ क्रियया नर्तयेदेवीं करवर्तनयोगथा | कृत्वा समपदं तिष्ठेलताकर विराजिता ॥ झकया शब्दयत्या च स्थानकं वर्धमानकम् । विवाय स्थाने वैशाखे यदि वाद्येन संस्थिता । व्यश्रपक्षस्थितौ पादौ तालमात्रान्तराश्रितौ । कुर्वीत मण्डलीस्थाने सत्वोदप्रतरं वपुः || रेखा च सौष्ठवं लडित्रकलीडालकोमलैः । गुणैरावर्त्य त्रिचतुर्व्यावृत्तिक्रियया समे ॥ अन्यदूर्ध्वमुख हंसमुखं वाप्यलपल्लवम् । आहत्य सध्यपादेन कुचितेनोर्ध्वजानुना || आलीढत्यालीढाभ्यां विलम्बप्रक्रियां नयेत् | आयताभ्यवहित्याभ्यां तत्तदुक्तकरौ नयेत् ॥ कुर्यादुक्तकराभ्यां च मोटितं विनिवर्तितम् । स्थित्वैकपादस्थाने च बहिरन्तर्विवर्तयेत् ।। प्रसृत्य पार्श्वयोरूर्ध्वाधोमुखौ तु पताकक्रौ । करौ स्पृष्टानिमिव चाक्षिप्यान्ते मृगशीर्षकम् || नन्द्यावर्ते ततः पञ्चाश्चतुरस्पन्दितौ नयेत् । अवतार्थावतार्याधरचोर्ध्वं च त्रिपताककम् || अश्वकान्तस्वस्तिकाभ्यां स्थानकाभ्यां प्रयोजयेत् । अर्धेन्दुपिताकौ च त्रिपताकार्धचन्द्रकौ || एकपार्श्वगते कुर्यादेकजानुनयेधः । पृष्टोत्थानतले बाझे गारुडे च मदालसे || मुक्तजानौ जानुगते संहते शैवसंज्ञक । कूर्मासने नागबन्चे पार्ष्णिपार्श्वगतेऽपि च ॥ वृषासने पार्श्वविद्धे ततश्चैवोत्कटासने ।। खण्डसूच्यां वैष्णवे च देशीस्थाने च वैष्णवे || अरालकर्तरीवक्तावलपद्मेन कर्तरीम् । शिखरेण च मुट्यचन्द्रं च भृगशीर्षकम् || मृगशीर्षालपद्मौ च कर्णान्तत्रिपताकको । पश्चात्प्रतचाश्वल्य सर्वेनाप्यलंपल्लवम् || अधोमुखोप्रोडीनयुकतुण्ड मृगशीर्षकम् । चतुरत्रिपताकौ च कटकापवेष्टितौ । पार्श्वस्तभृङ्गेन स्कन्धस्थमलपल्लवम् || चित्रकुण्डली .