पृष्ठम्:भरतकोशः-१.pdf/२४५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चिलचन्द्रिका रध्यां गीतालम्बनं यत्समाश्रित्य समास्थिताः मण्डले गारुडे नागबन्धे चैवोत्कटासने || आर्षभिकेप्यथालीढप्रत्यालीढकयोरपि । विचित्रेषु स्थानकेषु स्थित्वा स्थित्वा मुहुर्मुहुः । अन्योन्यमाभिमुख्येन परावृत्तिक्रमेण च । उत्तानेन समुत्प्ह्रुत्या भ्रमर्याऽधोमुखेन च ।। . खण्डसूचिकनाम्ना मण्डलावर्तभ्रमेण च । तारैर्वाद्यैर्लेयैरङ्गवलनैर्वर्तनैस्तथा ॥ दण्डरासकमानेगे दण्डाभिताडनम् । पवमान चळच्चारुपद्मपत्राम्बुबिन्दुवत् ॥ कम्पस्वभावतश्चञ्चत्प्रदीपकलिकाप्रवत् । पाणिपल्लव सारिपारदद्रव बिन्दुवत् || कुर्यादङ्कुरितानङ्गनर्तनं शोककर्तनम् । गीताक्षराणि रम्याणि विभज्याङ्गैर्विभावतः || उद्गिरन्तीव ललितैर्विक्षेपः कोमलैयैः । चाक्षुष्मत्यमिवाङ्गेषु गेयस्य दद्धती भजेत् || विजृम्भितेषु परितः सर्वातोग्र स्वरेष्वथ | उग्राहमण मेलाप प्रत्येकं परिनृत्य च ॥ नागाश्लेषान्जबन्धाद्यैः पिण्डीबन्धैर्मुहुर्मुहुः । पल पदमाचर्य पुष्पाञ्जलिविसर्जनम् ।। कुर्वीरन्सर्वपात्राणि रङ्गदैवस्त्र तुष्टये | एततु कुण्डलीनृतं पापकोटिविनाशनम् । प्रेक्षकाणां प्रयोक्तृणामानन्दसुखकारणम् ॥ इति कुण्डलिनर्तनं नृपा ये भुवि पश्यन्त्यखिलक्रियाभिरम्यम् । सुचिरं त इहोपलभ्य लक्ष्मीं समयेऽन्त्ये विभजन्ति शम्भुपादम् ॥ चित्र चन्द्रिका - मेलरागः (स्ताङ्गीमेलजन्यः ) (आ) सगरि म पनि धस. (अव) सनि ध म गरिस चित्रतरः-तालप्राणः मार्गशब्दे द्रष्टव्यम् । चित्रपदी --- देशीताल: ततश्चित्रपदी भवेत् । २१३ कुण्डलीनर्तनम् गुरुवन्द्रं लघुद्वन्द्वे द्रुतद्वन्द्वंतः कमात् । ss 11003 चित्रपुट:-- देशीताल: चित्रपाद:--- देशीताल: चिपा विधोन्द्रं लघुन्द्रं तद्वयम् ०० लक्ष्मणः लौ द्रौ चित्रपुटे लपुः । ॥०० 15 चित्रमणिः– मेलरागः ( कोकिलत्रियमेलजन्यः ) (आ) सरिम सधनि स. (अव) सनि ध प म गरिस. चित्रमण्ठः -- तालः गुरुश्चित्रमण्ठः । ०ऽ चित्रलेखः -देशीताल: द्रुतो गुरुश्चित्रमण्ठः कथितो भरतादिभिः | 05 चित्रमन्दरः- मेलराग: ( मायामालवगौलमेलजन्यः ) ( आ ) सरिगमनिस, (अव) सनि ध पसगरिस. चित्रमालिका-–-मेलरागः ( गौरीमनोहरीमेलजन्यः ) ( आ ) सरिगमप ध नि स . सधपम रिस. चित्तरञ्जिनी-मेलराग: ( झङ्कारध्वनिमेलजन्य ) ( आ ) सग रिग म प ध नि स. (अव) सनिधपस गरिस. चित्रलेखः——बाद्यालङ्कारः चित्रं बहुविध वाद्य मृदङ्गपणवादिभिः । क्रियते यत्र संरब्वैचित्रलेखरस उच्यते || अयमेव यदाशिवर्णः स्याद्वादने विधिः । चित्रलेख इति ज्ञेयोऽलंकारसूरिभिस्तदा || लक्ष्मणः सदन: मझ वेदः दामोदरः मझ मझ भरतः नान्यः