पृष्ठम्:भरतकोशः-१.pdf/२४७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चित्रावती चित्रावती-नर्द्धमा चित्रवती शब्दे द्रष्टव्यम् । चित्राहस्तः ( चित्रा मौक्तिकमेकम् ) सन्देशो युज्यते चित्रतारार्थे चलिताकृतिः । चित्रिणीहस्तः निषादरिषभश्चापि चित्रिणी स्वर इष्यते । चित्रिण्यां तु प्रयुज्येत नाम्नार्धमृगशीर्षक: चित्रिष्यभिनयः अलपल्लवमृगशीर्षयोर्भुजांसधारणेन कर्तव्यः । चिन्ता--विरहावस्थः कनोपायेन संप्राप्तिः कथं वाऽसौ भवेन्मम | दूतीनिवेदितैर्भावैरिति चिन्तां निदर्शयेत् ।। ऑकैकरावविप्रेक्षितानि वलयरशनापरामर्शः । नीवीनाभ्योस्संस्पर्शन च कार्य द्वितिये तु || -यभिचारिभावः अस्त्रायें. - शृद्धारः ऐश्वर्यभ्रंशेष्टद्रव्ययजा बहुप्रकारा तु । हृदयक्तिगत चिन्ता नृणां समुद्भवति ॥ महाराष्ट्र श्वसितोच्छ्रसितसन्तापध्यानाधोमुखचिन्तनकार्यादयोऽनुभा- वाः । ऐश्वर्यभ्रंशेष्टद्रव्यापहारदारियादयो विभावाः । आधिश्चिन्ता प्रियानाप्तेः शून्यता श्वासकाइर्थयुक् । आधि: मानसी पीडा | शून्यता विकलेन्द्रियता उपलक्ष- णत्वादे कामहष्टित्वस्मृत्यादयोऽनुभावाः ॥ रामचन्द्रः । यया चिन्तायतार्थेषु सा चिन्तेत्यभिधीयते । चिन्तानाम ऐश्वर्य अशेष्टद्रव्यापहारदारिद्र्यादिभिर्विभावैस्समु- त्पद्यते । तामभिनयेत् निश्श्वसित सन्तापध्यानाधो मुखचिन्तन- कार्यादिभिरनुभावैः ॥ भरतः २१५ भरतः शारदातनयः । सोडुनिंश्वसितः सन्तापैश्चैव हृदयशून्यतया अभिनेतव्या चिन्ता मृजाविहीनेतरवृत्या च || - चित्राभिनय: हनुस्थले पताकस्तु चिन्ताभावनिरूपणे । पुरोभागे पताकरतु चलितस्तापदर्शने | सूचीहस्तञ्चालयित्वा दर्शितचाइकम्पने || चिन्दम् – देशीनृतम् बन्दमिति कचित्पाठः । विधा चिन्दं बुधैः प्रोक्तं विडचिन्दं तचिन्दकम् । स्वल्पचिन्द तृतीयं च मैत्र स्त्रात्कलचारिका || चिह्नम्---हस्तप्राणः प्रत्यक्षाणां परोक्षणां वस्तूनां नाटयकर्मणि स्थावरत्वं जङ्गमत्वमेयुषामपि तादृशाम् | तदाकारप्रकटनं तन्मुखस्य निरूपणम् | तत्स्थानदर्शने वापि ध्वजानां चापि दर्शनम् || तदायुधप्रकटनं तद्गतेर्वा निदर्शनम् | तत्प्रतिमादर्शनं वा तच्चेष्ठशदर्शनं च वा इत्यादि भेदैर्यन्नादयं चिह्नमित्यभिधीयते ॥ चिबुकम् चिनुकं सप्तधोद्दिष्टं जिह्वादन्तोष्ठकर्मभिः । कुने लेहनं छिन्नं खण्डनं चुक्तिं समम् । दर्श च लक्षणं त्वेषां विनियोगश्च कथ्यते || अङ्गुष्वानुगत तेषां क्रियया लक्षितं स्फुटम् । तथापि लक्ष्यते विञ्चिबुकं सुखबुद्धये ॥ •व्यादीर्ण श्वसितं वक्रं संहतं चलसंहतम् । स्फुरित चलित लोलमेव चिबुकमष्टधा || चुकितम् चुक्कितम् – चिबुकम् दन्तपक्त थोरिस्थतिर्दूरे जृम्भायां चुकितं भवम् । विनायकः ज्यायनः कुम्भः चिर विभासिनी - मेलागः ( श्रीरशङ्कराभरणमेलजन्यः) (आ) सरिमपम नि ध नि स (अव) सनिपगरिस. मप ज्यायनः