पृष्ठम्:भरतकोशः-१.pdf/२४८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चुक्का दूरेस्थितिर्दृन्तपङ्क्तयोः चुकतं तच्च जृम्भणे चम्बितमित्याह विप्रदासः । चुका बुक्काशब्दपर्यायशब्दोऽयम् । चुल्लकम् – देशोनृत्तम् मङ्गले शिखरद्वन्द्व हृदये स्थापयंस्ततः । सूलं गृहीत्वा पश्चात्तु चरेवारी कुलीरिकाम् ।। तत्र दक्षो हंसमुखोऽधोमुखो हंसपक्षकः । अथवा रेचितौ हस्तौ चतुर्दिक्षु गतिर्भवेत् || तलसवेन पश्चात्तु पादक्कुटुनमाचरेत् । तन्मुखं च ततश्शी र्षेऽलपद्मस्वस्तिकं चरेत् ॥ सव्यावर्तेन तिरिपमेवमङ्गान्तरेण तु । चतुरने सम्मुखं च कर्तव्यौ च लताकरौ ।। हृदये शिखरद्वन्द्वमेकपादेन चेद् भुविः । नम्रीभूत्वा च कुरुते चतुर्वलनसुन्दरान् ॥ भ्रमरी च ततश्चान्ते तकारणं च कुट्टनम् | भवतीत्यादितालेन चुल्लकोडुपनर्तनम् || धवताशग्रहन्यासा षड्जपञ्चम वर्जित । मध्याल्पा तारगान्धारा निवळा चूतमञ्जरी || चूतमञ्जरी - रागः न्यासांशग्रहधैवतध्वनियुता मन्द्रा निषादखरे त्यक्ता पश्र्चमषड्जनिश्वनपढ़: गान्धारतारध्वनिः । स्वल्पस्वीकृतमध्यमा च बहुलध्वाना निषादखरै- विद्भिः परिकीर्तिता तिरिपयुक् चूतादिकां मञ्जरीम् ॥ नान्यः चूडामणिः—–शिरोभूषणम् चूडामणिस्समकुटः शिरसो भूषणं स्मृतम् । चूडामणिः शिरोमध्ये | मकुटो ललाटोवें। अशोक: चूणपदस् तन्त्र चूर्णपदस्यादौ लक्षणं संगृणाम्यहम् । अनिबद्धे पदं छन्दोहीनं चानियताक्षरम् | अर्थापेक्षाक्षरोपेतं ज्ञेयं चूर्णपदं बुधैः ॥ वेदः मतज्ञः २१६ भरतः । चूलिका– अर्थोपक्षेपक: अर्थोपक्षेपण चूडा बहर्वैसूतवन्दिभिः । चूडा - चूलिका । चूलिकाया: कचिद्वाह्ये कचिन्मध्ये निवेशनम् | मध्ये च वेणीसंहारे दृश्यते चूलिका तथा ।। तदविच्छेदहेतोस्तु चूलिका भोजकल्पिता । गर्भाकाङ्कमुखाभ्यामबहिष्काभ्यां स्वभावतस्त्वङ्कात् || इति वृत्ताविछेदस्य च हेतुतया चूलिका कथिता । अडमुख गर्भाङ्कः कार्योऽस्मिन् चूलिकापि वा कुशलैः ॥ माभूदिति वृत्तान्ताविच्छेदो बिस्तरो वेति । अङ्कादबाह्यवेवाकमुखातरौ स्वतः ॥ अन्तर्यवनिकासंस्थैः सूतमागधवन्दिभिः अर्थोपक्षेपणं यत्र क्रियते सा हि चूलिका | एक्कानि शिरांसीति पक्षादौ सा च दृश्यते ।। } भारदातनयः चूलिका संज्ञाशब्दोऽयम् । नेपथ्ये स्थानस्थितानां कार्यवशा- द्विहितानामालापानां यथा पटीमध्यगतैरतमागधादिभिः । अर्थोपक्षेपणं यत्र सा चूलिका । अत्र वन्दिनो नग्नाचार्याः | यथा - अश्वत्थामाङ्के सूतः । मुद्राराक्षसे तृतीयाङ्के वन्दी | अश्वकुट्टतु आह्व- चेष्टाव्यतिकर अन्तः पढीनिविष्टैर्यत्क्रियतेऽर्थनिवेदनम् । अन्तर्यवनिकासंस्थैञ्चूलिकार्थप्रकाशनम् || कोहल: चेष्टाभयकरम् – नर्म न्चेष्टया विदवद्धीति चेष्टाभयकरं विदुः । चेष्टाव्यतिकरम् – नर्म व्यापारेणैव यव्यक्तमभिलाषानिवेदनम् । कुरुते तदिह प्राध्याश्चेष्टाव्यतिकरं विदुः ।। –मणिबन्धभूषणम् रुचकस्यो अबाहुस्थाने प्रसिद्धा चूलिका । चेतोहिता - चतुर्दशाक्षरतम् वसन्ततिलकवृत्तमेव रामकीर्तिमते तोहितेत्युच्यते । सागरः सर्वेश्वरः सञ्वरः