पृष्ठम्:भरतकोशः-१.pdf/२४९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

चेष्टास्पष्टीकरणम् चेष्टास्पष्टीकरणम्-नर्म संभोगेच्छामतिप्रौढां चेष्टया प्रत्रवीति यत् । तदिह व्याहतं चेष्टास्पष्टीकरणमञ्जसा । चैत्तीरागध्यानम् श्रुतिकृतरसालक्लरिररुणाम्बरगौरतनुरभीष्टवना पिकरवगलचित्ता चित्तहरा कीर्तिता चैति । चैबुकी कला धृत्वा पञ्चविलासॠषु चिबुकं वक्रश्रमिं कुर्वती हस्ताङ्घ्रिद्वयजां च पृष्टपदवीयान्तेन नीत्वा पदौ । चोक्षकैशिकः– रागः षड्जग्रहांशकघरो विलसन्निषाद- आस्यामं पुनराकलय्य सजल पात्र च ताभ्यां शनै र्या मूर्ध्नि न्यसतीति यत्र निपुण प्रोक्ता कला चबुकी || नागमः | न्यासरफुटस्फुरितपञ्चमरञ्जितान्तः । सर्वस्वरैकवसतिघृतवीररौद्रोऽ- पन्यासवेश्मनि भवेषभस्वरश्चेत् || कैशिकी जातियुक्तायाः कार्मारव्यासमुद्भवः । ततरजायते रागस्स नाम्ना वोक्षकैशिकः || चोक्षपञ्चमः---

-रागः

......शन्यासार्पितपञ्चमको द्विश्रुतिरोऽव्यक्तः । मध्या पश्चमिकाभ्यामुत्पन्नश्चोक्षपञ्चमो रागः || पञ्चमांशः पञ्चमान्तो द्विश्रुतिस्वरवर्जितः । पञ्चमीमध्यमोद्भूतो विज्ञेयश्चोक्षपञ्चमः || चोक्षवाडव... रागः शुद्धषाडवरागाङ्गं परिपूर्ण समश्वरः । षड्जांशो मग्रहन्यासो गातव्यञ्चोक्षषाडवः ॥ चोलमण्डलपालकः– देशीताल: पगला लगपा लोग: प्लुतोल: प्लुतलद्रुताः | ऽऽ । ऽऽ 15.5 | 5 10 सर्वेश्वरः सोमनाथ: चोहाटी - रागः चोहाय्यथ ग्रहन्यासमध्या षड्जांशसंयुता

नान्यः नान्यः कश्यपः सोमराज: गोपतिप्प: T 1 गान्धारमन्द्रा ... निषादाभ्यां समुत्थिता । तथा धैबततारा च कथितेयं समस्वरा चौती–श्रुतिः ऋषभस्य प्रथम श्रुतिः । हनुमन्मते अष्टादशैव श्रुतयः छ छृण्डणः- वाद्यप्रबन्ध: कूटादिबद्ध: खण्डस्याच्छण्डणो वाद्यमोक्षक: कूटादिपाटघटतः खण्डो यश्च प्रयुज्यते । अन्ते वाद्यप्रबन्धानां स च्छण्डण इति स्मृतः ॥ छृण्डनम् – देशीलाम्याङ्गम् गीतवाद्योचितं कृत्वा सुचिरं यत्र नर्तनम् । नृत्तावसानसमये श्रान्तैर्निष्पन्दसुन्दरैः ।। अ stoस्तिष्टेचितन्यस्तेव नर्तकी । छण्डनं तत्समाख्यातं देशी नृतविशारदैः ।। छत्रकः–हस्तः ऊर्ध्वं सूचीमुखः कार्यस्तिष्ठन्नुपरि स्वस्तिकः । अधोमुखो नर्तकी मित्रको हस्त उच्यते ॥ छलभ्रमरी - अमरी स्थितनाणा भूमौ दण्डवथोत्क्षिपेत्परम् । सन्यावर्त भवेद्यत्र सा छत्रभ्रमरी मता ।। हारः छन्दः- प्रबन्धः लक्ष्यते छन्दनामाथ तालस्तत्र यथेप्सितः । उद्वाहे वा ध्रुवायां वा गेये विरुदनामनी । आभोगो न भवेदन छन्द एवं निरुच्यते ।। हनुमन्मते छत्रः अयं तालशास्त्रनिर्माता महर्षिरिति वेमभूपालेन सङ्गीतचि- न्तामणायुक्तम् । कुम्भकर्णशानदेवावपि तालप्रकरणे छत्वं स्म- रतः । अयं शठमहर्षिणा साकमेव स्मर्यते । यथा - शठछता- विति । शार्क: वेमः नागमछः हरिपाल: