पृष्ठम्:भरतकोशः-१.pdf/२५०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छादनादपयत्यादेरुकाद्य छन्व ईप्सितम्। --वाद्यम् खसितस्फुरितौ यत्र क्रियते बहुधा करौ । दारं व स्पृश्यते स स्यान्दो यतिमनोहरः || -- वीणावादनप्राणः श्वसितेन समायुक्तो बहुधा स्फुरितः करः । संस्पृश्य तारं छन्दाख्यो यत्या च समलङ्कृतः ॥ बहुधा यत्र वर्तेते श्वसितस्फुरितौ करो । तारस्थान से साच्छन्दो यतिविभूषणः || -गीतिः यत्र च्छन्दानुवयस्मिन्नङ्गानां न्यसनं मतम् । ततोऽस्य च्छन्दकं नाम विहितं पूर्वसूरिभिः ॥ गीतम् छन्दकं सर्वगीतानामवसाने तु गीयते । चतुर व्यश्रमिति तच्छरीरं द्विधामतम् || यैः कैश्चिदुङ्गैनैवमिर्बद्धं स्याञ्चतुरश्रकम् । अङ्गैऋतुमिर्यवद्धं व्यक्षं तदमिधीयते ।। पादप्रमाणं कर्तव्यं मुखवच्छन्दके बुधै तत्प्रतिमुख कार्य मुखतालेन वा बुधैः । गीतज्ञैश्छन्दकस्यान्ते शीर्षकं सम्प्रयुज्यते ॥ छन्दोदरी-मेलराग: ( खरहरप्रियामेलजन्यः ) (आ) सगरि गमपधनि पस. (अव) सनि मैं मग रिस. छन्दोवती – श्रुतिः षड्ज चतुर्थी श्रुतिः २१८ कुम्भः अन्यार्थमेव वाक्यं छलमभिसन्धानहास्यशेषकरम् । शार्शः पार्श्व देवः कुम्भः कुम्भः वेमः भख भरतः यद्वाक्यं प्रयोजनान्तरमुद्दिश्य वचनमुच्यमानं कस्यचिद्वचनं अन्यस्य हास्य अपरस्य शेषं जनयति तच्छलम् । करस च ण होइ इति वचनं भर्तृप्रत्यायनं प्रयोजनमुद्दिश्य प्रयुक्तं तस्य पत्न्या अपि संबन्धिनां छलं विदग्धजनस्य हास्य सम्रत्यावचनं रोष जनयति अभिनवगुप्तः छलनम् – अवमर्शसन्ध्यङ्गम् छादनशब्दे द्रष्टव्यम् । अवमानादिकरण कार्यान्त छलनं विदुः । छलनं प्राहुरन्ये तु क्रियमाणावधीरणम् | छलोक्ति:--लक्षणम् काक्वा श्लेषेण वा यत्र पदं द्वधर्थं प्रयुज्यते । प्रधानमतिसन्धातुं सा छोक्तिः प्रकीर्तिता || यथा - रत्नावल्यां - भवति शपामि ब्रह्मसूत्रेणेत्यादि चिदू- - षकवाक्यम् | भोजः छागहस्तः मध्यमानामिकाङ्गुष्ठां संलिष्ठास्तु पुरोमुखाः । कनिष्ठा तर्जन्यङ्गुल्यावधोभागे तु चालिते । छागहस्त इति प्रोक्तो भरतागमवेदिभिः । पार्श्वभागे पुरोभागे बद्धश्चेच्छागदर्शने | छादनम् -- अवमशसन्ध्यङ्गम् अपमानकृतं वाक्यं कार्यार्थ छादनं भवेत् । सिंग: सर्वेश्वरः विनायकः भरतः वाक्यमिति तदर्थो लक्ष्यते । करोतिर्बहुमानार्थे वर्तते । तेन दुष्टोऽप्यर्थो अपमानेन बहुमतीकृतः । तद्पमानकलङ्कावरणात् छादनमिति । यथा - सकलदुःखावसानं मे भगवान् हुताशन: करिष्यतीति सागरिकावाक्यम् | .. अभिनवः छादनं - मन्युमार्जनम् | मन्युरपमानो येन मायेते तच्छादनम् । अन्ये तु कार्यार्थ । मसास्याप्यर्थस्य सहने छाद्नमामनन्ति । छाया– रागः. रिमन्द्रा तारसंयुक्ता प्रहांशन्यासमध्यमा । यथा - शुक्तिवासकुमारविरचिते अनङ्गशयनाहरिनन्दिप्रक- रणे हरिनन्दना ब्राह्मणरक्षार्थं चौर्यमात्मन्यारोपितम्। अन्ये तु अस्य स्थाने छलनमवमानरूपमाहु: रामचन्द्रः