पृष्ठम्:भरतकोशः-१.pdf/२५१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छायाकौशिकः अल्पशेषा धपन्यासा छाया त्यात् षड्जवर्जिता । मध्यमांशप्रहाद्यस्मात् शृङ्गारे परिगीयते ।। अथ छाया सध्यमांशग्रहन्याससमन्विता । तारमन्द्रर्षभा शेषैस्वरैरल्पीयसी तथा । षड्जेन वर्जिता सेयं रागविद्भिरुर्यिते || हरिः छायाकौशिकः– मेलरागः ( मायामालवगौलमेलजन्यः ) (आ) सनिस गरिगम पनि स. ( अब ) सनि ध प म गरि स छायातरङ्क्षिणी-मेलरागः (हरिकाम्भोजीमेलजन्यः ) स (आ) सरिग रिगमपधनि धनिस. (अव) सनिधपमग म रिग रिस. छायातोडी - रागः पूर्वं प्रोक्ता तु या तोडी लक्षणेन समन्विता । छायातोडी पुनस्सैव पञ्चमर्पभवर्जिता ।। -मेलाग: छाततोडी तदैव स्याद्रिपाभ्यां रहिता यदा । आतर्गेया । इयं तोडीजातिः स्यात् ।


रागः

रिपत्यक्ता च तोड्येव छायातोडीति कीर्तिता । छायातोडी रिपत्यक्ता सत्रया सदुपाङ्गिका। छायाप्रथमिका तोडी ततः परभुदीर्यते । पूर्वोक्कतोडिरागस्य लक्षणेन समन्विता । एतावान्भेद एतस्याः पञ्चमर्षभहीनता || जगदेक: -प्रथमरागः छायातोडी बुधैः प्रोक्ता मध्यमांशप्रहान्विता । पञ्चमर्षभहीना च गीयते गीतकोविंदैः ॥ उपाङ्गरागः ऋषभस्वरसंयक्ता तोड्येव पविवर्जिता । •माववाख्येन विदुषां छायातोडीति कथ्यते ।। मत्र जगदेकः अहोविल हम्मीरः मदः हरिः मोक्षदेवः भट्टमाधवः - रागः ( औडवः ) - छायातोडी विषयक्ता सञ्जाता पाडवान्वये | मृदुकम्पस्वरा मांशग्रहन्यासा दिवातनी || छायानड्डा-प्रथमरागः नाटथुपाङ्गं निगकम्पा मन्द्रपञ्चमभूषिता । छायानही च शृङ्गारे सवीरे गीतकोविदैः ||


रागः

मध्यमेन निषादेनान्दोलिता व्यक्त पश्र्चमा । खम्बावती देशान्तो शृङ्गारे विनियुज्यते || छायानट्टेत्युपाङ्गा स्यात् षड्जेनैव विभूषिता । एतेन अंशन्यासग्रहाः स एवेति उक्ताः । छायापूर्वाऽथ नहा स्यात् षड्जशन्याससंयुता । गान्धारे च निषादे च कम्पिता मन्द्रपश्र्चमा । परिपूर्णस्वरा चेयं कथिता रागवेदिभिः ॥ षड्जांशन्यास संपन्ना धनिभ्यां कम्पिता तथा । पमन्द्रा परिपूर्णा च छायानट्ठा निगद्यते || अन्यः क्रमः-- छायाना पञ्चमं स्थायिनं कृत्वा ऋषभं वादयेत्ततः । प्रकम्प्य मध्यमं पश्चात्पश्चमं स्थिरतां नयेत् || अथ द्विवारं सम्प्रोच्य स्वरौ पश्चममध्यमौ । गान्धारमृषभस्वार्ध मंपि पृष्टा ततो व्रजेत् || नारायणः मोक्षदेवः –रागः ( वंशे बादनक्रमः ) स्थायिनं द्विगुणं षड्ज विधायास्मात्तृतीयकम् | प्रोच्याधस्य प्रकम्प्याथ विलम्ब्य स्थायिनं ततः ॥ तत्पूर्व च लघुकृत्य द्विस्लिर्वा ताइयेदमुम् । ततो महं लघुकृत्य तदधस्त्यार्थ माशेत् || विलम्ब्य च द्रुतीकुर्यात्स्थायिनः पञ्चमं ततः । स्पृष्ठव तृतीयं तद्नु पचमस्वरमेत्य च ॥ दीर्घीकृत्य तमेवाथ प्रकम्प्याधस्तनं मतम् । ग्रहन्यासाद्भवेच्छायानट्टा स्वस्थानमादिमम् || स्वरस्तृतीयो वंशेषु तस्याः स्थायितया स्मृतः एषा सालगनट्टेति लक्ष्यज्ञैः परिगीयते ।। हम्मीरः मदः जगदेक: