पृष्ठम्:भरतकोशः-१.pdf/२५२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छायानाट: तस्यैवार्धान्तरमथ द्वाधयित्वा रिमध्यमौ महस्वरे यदा न्यासः स्वस्थानं प्रथमं तदा । भवेत्सालगनट्टाया इत्यन्ये आहुरन्यथा ॥


उपाङ्गरागः ( वीणायां वादनक्रम )

ग्रहं कृत्वा मन्द्रषड्जे मध्यषड्ज समेत्य च । व्रजेत्ततश्वावरोहिॠमेण स्थायिनं स्वरम् ।। आरोईण ततः प्राप्य मध्यमं तं विलम्बयेत् । स्वरं च धैवतं स्पृष्टाऽवरोहेण ग्रहं व्रजेत् । तदा सञ्जायते रागश्छायानट्टाभिधः स्वयम् || -उपाङ्गरागः नट्टोपाङ्ग भवेच्छाया नट्टा सा सांशषड्जका । मन्द्रपञ्चमसंयुक्ता गातव्या गनिकम्पिता || छायानाट:--मेलराग: छायानाटस्तु विज्ञेयः शङ्कराभरणस्वरैः । आरोहणे निवर्ज्य: स्वावरोहे गवर्जितः । धैवतोद्राहसंयुक्तो रिन्यासोऽनेकमध्यमः ॥ सायं गेय: छायानाटः -- रागः धग्रहन्याससंयुक्ता गनिभ्यामपि कम्पिता । पूर्णा मध्यममन्द्रा च छायानट्टा निगद्यते || छायानाटी --- रागः धैवतांशा च तन्न्यासा नित्यं पकम्तिा | षड्जर्षभाभ्यां भूयिष्ा तारगान्धारशोमिता || मन्द्रमध्यमसंयुक्ता रिषभेण च पीडिता। छायानाटीति सा प्रोक्ता सोमभूपेन भूतले ॥ छायारागमूर्तिध्यानम् सूर्यप्रिया लूयमयूखदूना आहादयन्ती पथिकान् स्वकान्त्या | करे दधाना रणपद्ममालां वेभः भट्टमाधवः सोमराजः सोमेश्वरः छाया गृहिष्टेहे मनोज्ञरूपा ॥ सायाह्ने गीयते । छायैव सौरीत्युच्यते । घाडवा । संगीतसरणिः २२० 1 छायारौद्रं – मेलरागः (धीरशङ्कराभरणमेलजन्यः ) (आ) स रिपम प ध नि स. (अव) सधनिपम गरिस. छायावेलाकुली–रागः छायावेलाकुली धोशा धादिर्ग्यासस्तु मोपजा । छायावेलाधुली– रागः ततः परं तु छायान्या भवेद्वेलाधुली पुनः । पूर्वप्रयुक्तया चासौ बेला धुल्या समा भवेत् । एतावद्भेदसहिता मन्द्रे मध्यमकल्पिता || छायावलावली – राग: छायावेलावली तोडी वेलावत्कम्पमन्द्रमा | पूर्व बेलावली प्रोक्ता निजलक्षणलक्षिता । छायावेलावली सैव मन्द्रमध्यमकम्पिता || -उपाङ्गरागः मध्यकम्पितकरछाया स्वात् या सा मध्यमस्वरः । छायावेलावलीत्युक्ता वेलावल्येव लक्षणे || छायावेलावुली-- रागः एतल्लक्षणसंयुक्ता कम्पधैवतपञ्चमा । छायावेजलप्रोक्ता संपूर्णा सप्तभिः स्खैरैः ।। एतच्छब्दः वेलाउलीं परामृशति । छायाशोभितं ---मेलराग : ( खरहरप्रियामेलजन्यः ) (आ) सरिगम पव.स. (अव) सनिघपमधम गरिस. - मात्रावृत्तम् सससस. छिनम् - चिबुकम् द्विजानां गाढसंश्लेषः छिन्नं व्याप भये मृतौ । व्यायामे रोदने शीते तन्मतं नाट्यवेदिनाम् ॥ छिन्नम् हम्मीरः जगः भट्टमाधवः सोमेश्वरः विरहाङ्क: ज्यायन: