पृष्ठम्:भरतकोशः-१.pdf/२५३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

छिन्नः -करणम् वैशाखस्थानके यन्त्र छिन्ना स्यात्क्रमशः कटी। अलपद्मस्तथा पार्श्वक्षेत्रे तस्याः करो भवेत् । तत्तालभञ्जने छिन्नमस्य प्रतिसारणे || ज्यायनः अल पार्णिनमनोन्नमनाभ्यां कटीछेदः कार्य इत्यामिनव गुप्तपादाः । छित्रः-

---दन्तः

छिन्नं तु दृढसंलेषो वेदने व्याधिशीतयोः । वीटिकाछेदने भीती व्यायामादिष्वपि स्मृतम् || -वीणायां दक्षिणहस्तव्यापारः तर्जनी पार्श्वसंलग्ना तन्त्रिकानामया यदा | बहिराहन्यते प्राह तदा छिन्नममिन्नधीः || --- बाद्यप्रकारः वाद्यं द्रुतलयं यत्र सहसा विनिवर्तते । सर्वातोधेषु मिन्नेषु प्रकारच्छन्न एव सः || --वाद्यम् ( दक्षिणहस्तव्यापारः ) तर्जनीपावलग्नायास्तन्त्र्या बहिरनामया । हननं छिनमाचष्टे श्रीमत्सोढलनन्दनः । छिन्नकः– भङ्गताल: द्रुतद्वयं लघु चत्वारो गुरवः | ००1ऽऽऽs छिन्नविद्धः-वाद्यालङ्कारः अवपाणिर्मृदङ्गेषु पणवोपरि पाणिकः । यदा भवति वाद्येषु छिन्नविद्धस्त्वसौ भवेत् ।। अवपाणिप्रहारेण मृदङ्गेषु भवेश्च यत् । पणवे ह्युपरिपाणिः सप्रहारसमाश्रयः ।। मृदङ्गछेदभेदाच पुनस्सालडिक्रया विह। विछिन्नभिन्नाया ज्ञेयेत्याचष्ट मिथिलेश्वरः ॥ छिन्नस्य छिन्नविद्धस्य वामवेधात्परस्परम् । विज्ञेयो विद्ध इत्येवमलङ्कारस्तु सूरिभिः ॥ अशोकः कुम्भः भरतः ETR भरतः २२१ 1 किना-कटी मध्यस्य चलनाच्छन्ना श्रमे पृष्ठविलोकिते । नते तिर्यङमुखे मध्यवलनाद्भजते कटी। छिनाsमिधा सा व्यायामपृतः प्रेक्षणादिभिः ॥ छेदः- वाद्यप्रबन्धः यत्र विछिद्य विविध वाद्ये वाद्यविशारदैः । विकृतं याद्यते हस्ततलाघातैर्द्रतैर्मुहुः । स छेद इति संप्रोक्तः प्रबन्धोऽन्वर्थनामकः || द्रुतैः करतलाघातैर्विकृतैर्यत्र बाद्यते । वाद्य विछिद्य विछिद्य छेदमिछन्ति तं बुधाः || छेद्यकम्—-गीतछेदः भिनवाक्यतयार्थानां छेधकं संप्रचक्षते । छेवाडी–प्रथमरागः हिन्दोलकस्य छेवाडी भहातान्तसमुद्भवा । षड्जांझर्षमहीना स्यात् शृङ्गारे मन्द्रधैवता ॥ रागः छेवाडी रिषभत्यका सलया भाषया मता | अंशे प्रहे षड्जकधा रिहीना गान्धारमध्यध्वनिधैवताद्या । विश्वमस नैर्गमकैः प्रकीर्णा छेवाडिकाख्याभिहितेह भाषा | -भाषारागः हिन्दोलभाषा छेवाडी ग्रहांशन्यासषड्जका । भारधा सगमैर्मन्द्रा गापन्यासा रिवचितां || घट्खरजनितैर्गमकै छेवाडी रिषभवर्जिता शश्वत् । धैवतशब्दविकीर्णा गापन्यासेन संयुता भवति ॥ छोहारी राग मध्यमग्रहणन्यासा षड्जांशा निविवर्जिता । छोहारी उयायनः वित्रदासः वेमः मोक्षदेवः मदः नान्यः कश्यपः भट्टमाधवः