पृष्ठम्:भरतकोशः-१.pdf/२५४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

झूटी गमन्द्रा च सतारा च छोझरी स्यात्समस्करा संग्रहा येन केनेयं शृङ्गारे विनियुज्यते || ज जैझूटी- मेलरागः (आ) स० रि०ग००५०६०० स. (अव) सनि० ६०प० मग० रि०स. जंभेटी-भङ्गताल: लत्रयं दद्वयं विरामान्तं पुनस्तथैव 1 11106 जकरी – देशीनृत्तम् यवन्या भाषया युक्तं यत्र गीतं सुनिश्चलम् । कौलादिगजरायुक्तं महाङ्गेन विभूषितम् ॥ विध्यान्नर्तन नानालयलयविचित्रितम् । कोमलाईदा नृत्यं भ्रमर्यादिचिराजितम् ॥ सशब्दादिक्रिया यत्र ध्रुवझम्पादिभेदतः । यत्व चेष्टाविरहितं तन्तृत्तं जकरीमतम् ।। पारसीकैः पण्डितैस्तु उग्राहः स्वस्वाया। यगीतं जकरीसंज्ञं यवनानामतिप्रियम् || जगज्झम्पा– देशीताल: जगज्झम्पो गदाश्च विः । ६००० जगदेक: जगतीच्छन्दोवृत्तानि सहस्राण्यथ चत्वारि नवतिश्च षडुत्तरा । जगत्यां समवर्णानां वृत्तानामिह सर्वशः ।। नान्यः मेललक्षणे | वेदः मदन: गुरोः परं विरामान्तं द्रुतयोयुगलं भवेत् । जगज्झम्पाभिषे ताले तालहै: परिकीर्तितम् || 50 वेमः जगज्ज्योतिर्मल्लः नेपालमहाराजोऽयम् । १६२० काले आसीत् । विशदासीय सङ्गीत चन्द्रग्रन्थं दक्षिणदेशादानीय तस्य व्याख्यां नेपालभाषायां रचयामास । तस्य ग्रन्थस्य नाम भरतसारसङ्ग्रह ।

भरतः जगद्धरः सङ्गीतसर्वकारः । अनेनैव मुद्राराक्षसव्यारव्यापि कृता । अयं शुभंकरात्प्राचीनः, यतः शुभकरोऽमुं प्रशंसति । मुद्राराक्षस- व्याख्याने गौडेन्द्रगजपतिप्रस्तावोऽस्ति । तस्मादयं १५१० का- लीनो भवेत् । संस इति लाञ्छितः कश्चन ग्रन्थ उपलब्धः । अर्थ संगीतसर णिर्वा सङ्गीतसर्व वा इति विप्रतिपत्तौ, स ङ्गीतसरणौ सं. स. इति संज्ञितग्रन्थस्थविषयाणामभावात्, सङ्गीतसर्वर अल्पभागस्यैवोपलंभात् उपरिभागे तस्योपलम्भः स्यादिति, सं. स. संज्ञितो ग्रन्थः संगीतसर्वन नष्टभाग इति + मन्यामहे । सं. स. संज्ञिते कोशे सरस्वतीदासा इति ग्रन्थकर्तृ- बिरुद उपलभ्यते । उदयवत्सनामापि दृश्यते । } जगदकमल्लः सङ्गीतचूडामणिकारः । अयं विक्रमादेव इति प्रथितनाम्नः त्रिभुवनमहस्य पौत्रः । सोमेश्वरस्य पुलः | पाश्चात्य चालुक्य राजवंशीयः । प्रतापचक्रवर्तीति बिरुदवान् । काल: क्रॅ. प. १९३४- ११४५ 1 उदयवत्सः क इति न ज्ञायते । उपलब्धभागे गीततालादि- लक्षणे कलिनाथस्य रत्नाकरव्याख्याया अनुवाद करू पेणास्ति । तस्मात्कल्लिनाथादर्वाचीनः जगन्मणिः-मेलरागः (नटभैरवीमेलजन्यः ) (आ) सरिमगंमधनि प ध नि स. (अव) सप्रमगरिस. जगन्मोहनम् -- सेल्राग: ( जलार्णवमेलजन्य: ) (आ) खरिम प ध सनिस. ( अब ) सनि ध प म गरिस. जगन्मोहिनी–सेलरागः ( मायामालवगौलमेलजन्य: ) (आ) सगमपनि स (अव) सनिपमगस. जङ्गलः–मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आ) नि धनिस रिगमपधनि. ( अब ). ध प म गरिस नि ध नि स. जङ्घा

नताक्षिप्तो हिताख्या वर्तिता परिकीर्तिता । नअ मञ्ज मञ्ज मझ