पृष्ठम्:भरतकोशः-१.pdf/२५५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

परावृत्ता तिरवीना निस्तृता च बहिर्गता। कम्पितेति च जातु दशधा परिकीर्तिता || निरसृता च परावृत्ता तिरश्रीना च कम्पिता । बहिष्क्रान्ता च विज्ञेया जङ्का पञ्चविधा बुधैः । भ्रमितं निस्सृतं कम्पं तिरश्चीनं बहिर्गतम् । इत्येतदपि जायाः कर्मोक्तं पञ्चधा परैः । जालम् – नृत्तकरणम् स्थानकं खण्डसूच्याख्यमधोगतशिरस्तदा । अत्रावलोकिता दृष्टिः पताकफणिहस्तकौ । जङ्घालकरणं तत्स्याच्छारी लजिविका | लतिजका गतिः । यथा खण्डसूच्यां न्यसेत्पादं नतमाकृष्य वेगतः । तजावतेन्येन तथा लडितजङ्घिका || जालकनिका – देशीचारी चरणं तु तिरश्चीनं किञ्चिदाकुञ्चितं पुरः । उत्प्लुत्य पादेनैकेन लड्येद्गगने यदि । जङ्घालमुनिका चारी तदा तज्ञैरुदीरिता । जवार्ता – देशीचारी अन्तर्भ्रमस्य पादस्य तलमधेः परस्य तु । जानुनो मूर्ध्नि विन्यस्येत् तस्यैव भ्रमतो बहिः तलं न्यस्थेज्जानुपार्वे जङ्घावर्ता भवेत्तदा ॥ जडम्---दर्शनम् सञ्चारशून्य दौर्बल्याद्यतज्जडमुदीरितम् । भावाः सोमेश्वरः प्रतिपत्तेरभावेन स्तब्धता जडता मता । सा समुत्पद्यते लोके दयितालोकनादिभिः । अस्यामपि भवेत्सद्यस्त्व निमेषनिरीक्षणम् || ज्यायनः नन्दी २२३ वेमः | जडता ----व्यभिचारिभावः सर्वकार्याप्रतिपत्तिः। इष्टानिष्टश्रवणदर्शनव्याध्यादिमिरुत्पद्यते । अकथनाभिभाषणतूष्णभावनानिमेषनिरीक्षणपरवरत्वादयोऽनु - शारदातनयः I भरतः सर्वेश्वरः विरहावस्था पृष्टा न किन शृणोति न पश्यति । हाकष्टवाक्या तूष्णीका जडतायां गतस्मृतिः ॥ अकाण्डे दत्तहङ्कारा तथा प्रशिथिलाङ्गका । श्वासप्रस्तानना चैव जडताभिनये भवेत् ॥ जनकः --- देशीताल: जनकाभिधताले स्यान्नय सेभ्यः परं गुरु री सा गारी गा मा पा माधनिसरीगरी - ।।।।ऽऽ।।ऽऽ परस्मिन् जनके बाणा: चत्वारः कार्मुकानि षट् । ।।।।ssssss जनरञ्जनी--मेलराग: ( धीरशङ्कराभरणमेलजन्यः ) (आ) सरिगमपधपनि स. ( अब ) सधप मरिस जनवराली - मेलराग : ( मायामा स्वगोलमेलजन्यः ) (आ) सगरियम धनि धस. (अव) सनिघपमग म रिंग मरिस. जनानन्दिनी– मेलरागः (नटभैरवीमेलजन्यः ) (आ) सरि गरि ग म पनि धप (अव) सनि ध प म रिंग मरिस. | जनान्तिकम् – नाट्यधर्मी त्रिपताकाकरेणान्यामपवार्यान्तरा कथाम् । अनन्यामन्वर्ण यत्त्यातजनान्ते जनान्तिकम् || जनिलम् जनितम् –करणम् जनिताया करो यत्र लताख्यो दक्षिणो भवेत् । जनितं तत्समस्तानां क्रियाणां जनकं यतः || भरतः गोपतिप्पः जनान्दोलिका–मेलरागः (खरहरप्रियामेलजन्यः ) ( आ.) सगरि ग म पनि धनि प ध नि स. (अव) सनिधमंग रिंगमस. जगः मझ भञ्ज रसिकरसायने मध भख ज्यायनः