पृष्ठम्:भरतकोशः-१.pdf/२५६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जनिता जनिता यत्र चारी स्यादेकतु खटकामुखः । वक्षस्यन्यो लताहस्तः तदुक्तं जनित बुधैः एतक्रियाणां सर्वासामारम्भे विनियुज्यते || जनिता या चारी स्यान्मुष्टिर्वक्षस्थलेऽपरः करो लताकरस्तत्स्यादारम्भे जनित करे | जनिता – चारी एकस्समस्थितः पादस्ततोऽन्यस्तलसञ्चरः । खटकामुखहस्तरस्याद्वामोऽन्यस्तु लताकरः । यत्र सा जनिता चारी कथिता नृत्तकोविदः || जपोन्नतिः–मेलरागः ( वीरशङ्कराभरणमेलजन्य:) ( आ ) सगपधनिपस. ( अब ) सनिपधपम गरिस. जयः- देशीताल: जये जोलो तौलुतः | 1511005 जयघण्टा-तालवाद्यम् जयघण्टा कांस्यमयी दैर्ध्य हस्तेन सम्मिता । पिण्डे त्वर्धाङ्गुलमिता वर्तुला मसृणा समा | अस्याः पर्यन्तकलिते रन्ध्रयुग्मे निवेशिताम् । दृढां द्विगुणितां रज्जु घृत्वा वामेन पाणिना || दक्षिणस्थेन कोणेन ताडयेजयघण्टिकाम् । जायन्ते जयघंण्टायां पाटा देङ्कारबन्धुराः ॥ स्थितेन कोणेन तु डेड्कृतीति तथैव पाटान्तरवर्णवर्णा पाटाक्षरोल्लासितनिस्वनाढथा । विचित्रवर्णामिहवादयेत्ताम् । श्रीकण्ठः जयताले लघुगुरू लौद्रौदा प्लुतस्तथा । 1511005 वेमः निधा सानिध पा सा गारी सा. जग । ग्लुः प्लुते गुपद्वैश्च जयतालो जयप्रदः । | sssss खालादिकेष्वत्र सुजातहेम- पत्रोपलेप विधीत विद्वान् ॥ २२४ बेमः अशोकः वेमः बेमः । 1 जयनारायणी--- मेलराग: (आ) स० रि० गम०पध००० स. (अव) सनि०० धप० मग०० रिस जयन्तम्-करणम् करावर्धपताकाख्यौ पुरस्ताद्वनिवेशितौ । डोलितञ्चरणस्त्वेकस्त्वन्यो विषमसखरः | एवं यस भवेत्तद्धि जयन्तं करणं मतम् ॥ जयन्तः -- गीतालङ्कारः ध्रुवभेदः आदितालो जयन्तः स्याच्छृङ्गाररससंयुतः । रुद्रसंख्याक्षरपदैरायुर्वृद्धिकरः परः । एक एव लघुर्यस्मिन्नादितालरस कथ्यते ।। जयन्ती --मेलराग: जयन्त्यामपि पूर्णायां निषादो वक्र उच्यते । बको रागगतिः । भैरवीमेलजो रागः जयप्रिय :- गीतालङ्कारः (मठ्यभेद:) लघुगुरुर्लघुर्यत्र स तालो हंसकः स्मृतः। तालवायं रसे वीरे कर्तव्यो जयमठथके || जयमङ्गलः मेललक्षणे जयमङ्गलः– गीतालङ्कार: (ध्रुवभेद: ) द्विघ्नद्वादशवर्णारिताले वै झम्पके भवेत् । वीरशृङ्गाररसयो: जयकृज्जयमङ्गलः । द्रुतद्वयं विरामान्तं लघुनैकेन झम्पकः ।। संगीतसारः हरिपाल: परमेश्वरः संगीतसारः —देशीताल: अथ वाले जयप्रिये । भगणो दद्वयं प्रोक्तम् | 511०० जयप्रियमण्ठः-ताल: मंण्ठथे जयप्रिये ज्ञेयो जगणञ्च प्रयोगतः | | | -देशीताल: जयप्रियाभिधो भण्ठो जगणेनेह कीर्तितः । ।ऽ । कुम्मः संगीतसार: -देशीताल: लघुद्वय गुरु च गुरु जयमङ्गले| ||5||ऽ वेमः