पृष्ठम्:भरतकोशः-१.pdf/२५८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जर्जरः इन्द्रध्वजरूपः बेणुनिर्मित अष्टोत्तरशताङ्गुलप्रमितः पञ्चपर्वा चतुन्थिस्तालप्रमाणः । जर्जरपूजा पञ्चपर्वतो वंशो जर्जरः परिकीर्तितः । ऊर्ध्वपर्वणि शुक्लः स्यात्तदधो नीलवर्णकः || ततः पीतस्ततो रक्तश्चित्तवर्णस्ततः परम् । सर्ववर्णपताकाभित्सर्वतरसमलङ्कृतः ॥ जर्जरस्तुतिः ब्रह्मणाभिहिताशकः सुराधीशो ध्वजेन हि । जर्जरानकरोद्विघ्नात् तेनोक्ता जर्जरस्तुतिः || जर्जर इति शऋध्वजस्य पूर्वाचार्यदर्शित: संज्ञाशब्दः । जलक्रीडा-संगीतशृङ्गाराङ्गम् नद्यादौ मजनविलासो जलक्रीडा । जलशयनम् –उत्लुतिकरणम् विधाय दर्पसरणं तदन्ते जलशायिवत् । शयितं भुवि यत्प्रोक्तं तद्वारिशयनं बुधैः ॥ जलशेखरः --मेलरागः ( हरिकाम्भोजीमेलजन्यः ) (आ) सरिगमप ध नि स (अव) सनि ध प म निथ म गरि मग स. जलाध्रुवावृत्तम् मन्त्ये तथा गुरु यस्यास्तु पादतो ज्ञेया हि सा जला || ( दरगणौ) एसा हि वावुणा = एषा हि वायुना। मध्यमाघमपात्राणां जला मालवपमे । पञ्चषक्तश्च करुणे पादाक्षरविनिर्मितः || जलार्णव :- मेलकर्ता (रागः ) सरिग००० सपध०नि० स. शुभकर: सागरः भोजः वेमः नान्यः मज २२६ जवः---वर्णालङ्कारः सरिगमपधनि, सनिधपभगरिस, सरिगमपधनि, धपराग- रिस, सरिगमपध, पमगरिस, सरिगमप, सगरिस, सरिग- मगरिस, सरिगरिस, सरिस, स. । जाजीवसन्त:--मेलराग : ( धीरशङ्कराभरणमेलजन्यः ) ( आ ) सरि ग म प ध नि स. ( अब ) सधपम गरिस. जाडयम् | जाडघमस्थिरचित्तत्वम् । -- चित्राभिनयः हृदये मुकुलं बध्वा पुरोभागे त्वमङ्गलः । कर्णस्थाने सूचिहस्त इष्टानिष्टश्रुतौ भवेत् ॥ पुरोभागे कर्तरी तु चालिता विरहार्थके। ऊर्ध्वाधोभागचलितो मयूरो वर्षदर्शने || । जातयः तेषां लक्षणं प्रयेकं वक्ष्यते । जाति जातिः-

-तालप्राणः

अनुगायामिते धर्मकारण जातिरुच्यते प्रताप सिंहः व्याख्या - जातयः द्वाभ्यां त्रिभिश्चतुर्भिर्वा स्वरैजतिस्तु जायते । फणिशशमार्जारवानरश्वशिवकोकिला: द्विस्वरसम्मिताः शुद्धाः। अजसूकरवृषहरिणरुर्वश्वा षट्त्रिस्वरसम्मिताः विकृतजातयः । मयूरव्याघ्रमातङ्गमानुषपञ्चास्याः पञ्चचतुःस्वरमिश्राः सङ्कर- मझ भावविवेकः विनायकः औमापतम् अनुगतबुद्धेः कारणं धर्मो जातिः अयं मनुष्यः मनुष्येष्वयं विप्रः इत्यनुगतबुद्धिः । तथैव ताले- ऽपि चतुरश्रव्यश्रादिबुद्धिः । चतुरश्नस्तथा व्यश्र इति तालो द्विधा मतः । चचपुर चाचपुट इति नाम तयोः क्रमात् । अन्येषां चैव सङ्कीर्ण गान्धर्वेऽभिदधुर्बुधाः ॥ व्याख्या - अन्येषां षटू पितापुत्रकादीनां समुद्भवः सङ्कीर्णा न नाट्ये प्रयोज्या: । गान्धर्व एव प्रयुक्ताः | अच्युतरायः