पृष्ठम्:भरतकोशः-१.pdf/२६१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

नुवेष्टनम् मध्ये तस्य क्षिपेत्तैलं जानुं तस्योपरि न्यसेत् । द्वितीयं चरणं पृष्ठे प्रसार्थ करयोर्युगम् ।। भूमिमालम्ब्य गृहीयामरी प्रथमं पुनः । पुन रेकेन हस्तेन भूमिमालम्ब्य च भ्रमेत् || करं तमपि संहत्य भ्रमन्निशङ्कवेतसा | कुलाल चक्रवत्प्रोक्ता अमर्यो वेगयोगतः || दशोत्तरास्तु शतशः सा जानुभ्रमरी मता । मतङ्गस्य मते शेषः साधनात्सायको भवेत् ॥ "- अमरी जानुभ्यामवनिं गत्वा भ्राम्येद्यत्र च सर्वतः । रज्जुयन्त्रविमुक्तस्वदारुकन्दुक विभ्रमात् । सा जानुभ्रमरी प्रोक्ता धीमता वेमभूभुजा || जानुवेष्टनम्-करणम् दण्डपादायिणा हस्तो यदि संवेष्ठितं भवेत् । तदीयश्चेत्तदा प्रोक्तं जानुवेष्टनकं नटैः ।। जारमानम्—देशीनृत्तम् ( उडुपाङ्गम् ) उत्कटस्थानके तत्स्यात्खण्डसू च्यावनीं व्रजेत् । आदितालेन वामोर्ध्वविपताकोऽथ दक्षिणः ॥ हस्तः पार्श्वगतस्तिर्यक् त्रिपताकस्तथात्विदम् । दक्षिणाङ्गे द्विवीरं स्याच्चतुरनं ततः श्रयेत् ॥ सव्यवामपताकौ च स्खे स्वे पार्श्वे प्रसारयेत् । गृहीत्वा तिरिपं पश्चादेवमङ्गान्तरेण तु || भवत्येवं सम्मुखं च सव्यास्यो दक्षिणां गतः । गृहीत्वा पूर्ववहक्षपार्द वामन्तु संस्थितः ॥ तेनैवाङ्गेन तिरिपरततो वाममुखो भवेत् । गृहत्पूर्ववस्सर्व वामपादोपरि स्थितः ।। दक्षभागस्तु तिरिपो दक्षिणावर्ततो भवेत् । ततः सम्मुखमास्थाय समसूच्यां पताकयोः ॥ प्रसारणं तु हृदये शिखरद्वयमाचरेत् । एवं द्विवारं कृत्वा च दक्षपादं निवेशयेत् ॥ उपरिष्टाद्वामजानोदक्षिणावर्ततो भ्रमेत् । मण्डिभ्रमरीका सा स्यादेवसङ्गान्तरे भवेत् ।। ततो वामहसूच च वामपार्श्वे प्रसारयेत् । अलपद्मद्वय दक्षपार्श्वतश्च प्रसारयेत् ॥ वेमः देवेन्द्रः २२९ ततस्तव्यपदे सूची सव्यपार्श्वे असारयेत् । परिवृाच वामपार्श्वे प्रसारयेत् || अलपद्मस्वस्तिकं तद्विधाय वामपावेतः । अलपद्मद्वयं दक्षपादसूच्या सदैव तु । भ्रामयन्मण्डलाकारमुल्बणौ वामपाश्र्वतः । कृत्वा दक्षिणसूच्याश्च वलनवयमाचरेत् || ततः पताकप्रसरं सव्यं कृत्वा तकारणम् । हृदि वामं च शिखरं तदा स्याज्जारमानकम् || जाराङ्गी--मेलराग : (नटभैरवीमेलजन्य: ) (आ) सरिगप ध नि स (अव) सनिधपगरिस. अयमान्ध्रभाषाशब्दः । तन्त्रीस्फोटने चमत्कारः | क्षिप्रापसर्पणम् । जालपु-मेलरागः ( धीरशङ्कराभरणमेलजन्य: ) (आ) पधनिसरि ग म प ध. (अव) प म गरिसनि धपगम. जिष्णु:-तान: मध्यमप्रामे नारदीयतानः । गमपनिस. जिला-दृष्टि: गूढाथोनिपतत्तारा शनैस्तिर्यग्विलोकनैः । आतापामा दृष्टिर्जियाभिधा मता । असूयालस्ययोः कार्या जडतायां च नर्तकैः ॥ जडतालस्ययोरेषा स्यादयावहित्थयोः । जीमूत:-- रागः न्यासांशकप्रहविवावृषभेण नित्यं युक्तश्च पञ्चमनिषादरवेण युक्तः । स्यात्कुन्तिमा विनत तानयुतोत्तराङ्गो जीमृत्त इत्यभिहितोऽद्भुतवीरयोर्यैः ॥ जोवमृतः मझ नान्यः त्रिप्रदासः वेमः नान्यः