पृष्ठम्:भरतकोशः-१.pdf/२६२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जीवकः ऋषभांशग्रहन्यासः तदपन्याससंयुतः । निषाद्पश्चमोपेतो रागो जीमूत इष्यते ।। ---ग्रामः आमशब्दे द्रष्टव्यम् । जीवकः–तानः षड्याभे नारदीयतानः | गमपनिस. जीवनः–तानः षड्जामे नारदीयतानः । खरिमपध. जीवन्तिनी–मेलराग: ( दिवामणिमेलजन्य: ) ( आ ) समपधनि स (अव) सनिपमगस. जीवखर: अंगस्वरोड व जीवस्वर इति स्मृतः । जीवा- वीणाङ्गम् नादं सञ्जीवयत्येषा यतो जीवा ततः स्मृता । वीगालक्षणे द्रष्टव्यम् । तथा जीवा विधातव्या लग्ना नादे यथा भवेत् । यत्तया जीव्यते नादः तेन जीवेति सा मता । जीविकावसन्तः– मेलरागः ( खरहरप्रियामेलजन्य: ) (आ) सरिम पधस. (अव) सनिपमरिस. याष्टिकः नान्यः नान्यः मझ २३० पाश्र्व देवः मत जुगुप्सा स्थायिभावः जुगुप्सानाम स्त्रीनीचप्रकृतिका । सा चाहद्यदर्शनश्रवणपरि- कीर्तनादिमिरुत्पद्यते । तस्यास्सर्वाङ्गसङ्कोचनिष्ठीवनमुख विकू नहलेखाइयोऽनुभावाः | J तुलजः | | 1 1 नासाच्छादने नेह् गात्रसङ्कोचनेन च । उद्वेज नैस्स हल्लेखैर्जुगुप्साममिनिर्दिशेत् ॥ जुगुप्सिता--- इष्टि: सङ्कोचितपुटा मध्या दृष्टिर्नि:पीततारका | लक्ष्यावलोकनोद्विग्ना जुगुप्सायां जुगुप्सिता || जुञ्जोटी-मेलराग: ( हरिकाम्भोजीमेलजन्य ) (आ) सनिवसरि ग म प ध नि. (अव) ध प म गरिसनि ध प ध स जुबाहुला–मेलरागः (गायनप्रियमेलजन्यः ) (आ) सरिमपनि ध नि स. (अव) सनि ध प म ग स. जैकनिक:–मेलरागः (मायामालवगौलमेलजन्यः ) (आ) समग म प ध नि स (अव) सनिपम गरिस.. जैताश्रीः–रागध्यानम् एषा माधुरवेषा विशेषषटुरकटुदेशभाषाभृत् । स्वेशे सदनावेश करोत्यलेशेन जैताश्रीः || जोगिभैरवी - मेलरागः (हरिकाम्भोजीमेलजन्यः ) ( आ ) सरिगम पनि ध नि स (अव) सधपम रिग रिस. जोगी - मेलरागः ( मायामालवगौलमेलजन्यः ) ( आ ) सरिमपधस. ( अत्र ) सधनि ध प म रिम गरिस. जोड:-- धानवलागनृ उम् देवीपदद्वयं यत्व संयोज्योर्ध्वं पतेद्भुवि । तदा जोड इति ख्यातः कोहलेन मनीविणा जोडणी—बाद्यप्रबन्धः यत्र प्रत्येकमुक्तानां पाटानां मेलनं भवेत् । स जोडणीति कथिता वाद्य विज्ञानशालिभिः || जोडणी सोमेश्वरः मज मज सोमनाथः भञ्ज मझे वेदः वेम.