पृष्ठम्:भरतकोशः-१.pdf/२६३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

जोम्बडी पाटानां पृथगुक्तानां मिश्रणाज्जोडणी मता । -~-पाटवाद्यम् एकोऽथवा द्वौ चत्वारो यहा चाष्टौ क्रमेण वा । व्युत्क्रमेणाथवा खण्डाः खण्डतालविवर्जिताः । प्रयुज्यन्ते यदा तज्ज्ञैः कथिता जोडणी तथा ॥ जोम्बडी - देशीताल: जोम्बल्यां द्रौ विरङ्गमः | (अस्व तालस्य नाम ग्रन्थान्तरे संवदनीयम् ) जोसीला-मेलराग: ( नटभैरवीमेलजन्य: ) (आ) स रिपधनिस. (अव) स ध प म गरिस. षड्जमासे नारदीयतानः । नि रि गम्ध. ज्यायसेनापतिः अयं काकतीय गणपति महाराजस्य गजसैन्याधिपतिः । अने- कानमहारान् शिवाय द्विजेभ्यञ्च प्रादादिति तच्छिलाशासने- भ्यो गम्यते । कालः . प. १२४५ | कवितायां वागस्थाति- प्रौढा । अनेन नृत्तगीतवाद्यरत्नावली नामकाः लयो मन्था निर्मिताः । नृतगीतरत्नावल्यौ पण्डितमण्डल्या उदाहते ज्येष्ठः-तानः ज्येष्ठाभिनयः ( छत्रमण्डलाकृतिर्ज्येष्श ) पद्मकोशो ह्यधोगइचेज्ज्येष्ठायां युज्यते बुधैः । वेमः अधोग इत्युद्वेष्टिताधोमुखः । मदनः पद्मकोशहस्तस्योत्तानकरणेन कर्तव्यः । ज्येष्ठ सारितम् – गीतम् तस्मिन् त्रयः चतुष्कलषट्रपितापुत्रकतालाः । आदिमताले सप्तकलास्याज्या: । अन्त्ये प्लतरूपसन्निपातः ज्येष्ठाहस्तः ज्योतिष्ठोमः -- तानः षड्जमामे निगहीनौडुवः । धपम रि.स. २३१ नान्यः । | महाराष्ट्र | ज्योतिष्मती --मेलरागः ( ज्योतिस्वरूपिणीमेलजन्यः) ( आ ) सरिगमपधस. (अव) सनिधमपम गरिस. ज्योतिस्स्वरूपिणी – मेलकर्ता सरि ग००म० धनिस. ज्योत्स्ना प्राकृते मात्रावृत्तन् द्वौ पञ्चमात्रागणौ लगौ च । ५ + ५ + लग --संगीतशृङ्गाराङ्गम् चन्द्रातपो ज्योत्स्ना | ज्वालकेसरी–मेलराग : ( धीरशङ्कराभरणमेलजन्यः ) (आ) सरिम धनिस. ( अब ) सनिघ मग रिस. ज्ञानावतरणम् – रूपकभेदः ज्ञानावतरणं तत्र लक्ष्यते हरिभूभुजा । चतुर्वर्गफला तत्र कथा दिव्याश्रया भवेत् || वृत्तयः पश्र्च कर्तव्याः तावन्तः सन्धयस्तथा । अड्डा दश पयोक्तव्याः ….……..…..॥ झङ्का – देशीलास्याङ्गम् पुरतः पार्वतो यद्वा किञ्चिदुद्धतिपूर्वकम् । चलितं ललितं गात्रमाक्षिपन्ती विलासतः ।। सामाजिकानां हृदये व्याहरन्तीव नृत्यती । यस सा कथिता झङ्का श्रीमता बेमभूभुजा || झङ्कारध्वनिः --- मेळकर्ता रागः स० रिग० म०पधनि००स. झङ्कारभ्रमरी-मेलराग : ( झङ्कारध्वनिमेलजन्यः ) (आ) सरि गमपधस. (अव) सनि ध प म गरिस. विरहाङ्कः भोजः मध हरिपाल: वेमः मज मख