पृष्ठम्:भरतकोशः-१.pdf/२६६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

टक्वेसरः वीरे रौद्ररसे च वा...... युक्तश्चोत्तरमन्द्रया... ..तेवरफुरज्जीवनो, ..टक्करागः पुनः ॥ षड्जन्यासांशसंयुक्तो धैत्रतर्षभदुर्बलः षड्जग्रामसमुद्रतः टकरागः प्रकीर्तितः || धैवतीषड्जमध्याभ्यां टक्करागरसमुत्थितः । षड्जांगन्याससंयुक्तः काकल्यन्तरभूषितः । वीररौद्राद्भुतरसौ गीयते रूरूपपञ्चमः ।। न्यासोंडशः पवमस्या अपन्यासश्च धैवतः । मध्यमोऽस्य स्वरस्वल्पो गान्धारस्सतमो यदि || पञ्चमीषड्जमध्याभ्यां जातशृङ्गारहास्ययोः । जायते टक्कसमाख्यः कन्दर्पगुणदैवतः ॥ स्यात् षड्जमध्यमाजातः पञ्चम्याच विनिर्गतः । टक्करागोऽल्पद्विश्रुतिः पञ्चमांशौ तु मध्यमः || टक्कवेसरः– रागः षड्जन्यासांशसंयुक्तो धैवतीषालिकोद्भवः पवमेन विहीनस्तु टक्करागस्तु वेसरः || टकसन्धवः -- रागः धैवतीषड् जिकाजात्योर्जायते टक्कसैन्धवः । षड्जांशन्याससंयुक्तो गेयः पञ्चमवर्जितः ॥ टक्कसन्धवी–रागः षड्जान्ता मध्यमांशा च धैवतेन प्रदीपिता । गान्धारतारमन्द्रा च परिहीनाथवा भवेत् । सङ्ग्रामे विनियोज्येय सैन्धवी टकरागजा || टक्का--अवनद्धम् अस्मादप्यधिका टक्का टेकारबहुला यतः । अस्मात् डमसवाद्यात् । -~~-मेलरागः ( धेनुकमेलजन्य: ) (आ) सरि म ग म प ध नि स. (अव) नि ध प म ग रिगस. जान्यः कश्यपः | मोक्षः नान्यः नारदः | नान्यः २३४ मोक्षः जगदेकः | सोमेश्वरः टङ्कमुखः– देशीताल: नजौ नभौ प्लुतश्चैव ताले टङ्कमुखाइये १७ मात्राः । टङ्कारप्रिया–मेलरागः ( गमनश्रयमेलजन्यः ) ( आ ) सरिमगम प ध नि स (अव) सनिपम गरिस. टम्बकी – अवनद्धम् एवं विधा च या लघ्वी दम्बकी सा प्रकीर्तिता । एवं विधा निस्साणवदित्यर्थः । टीपा— वंशे वादनक्रमः मुखसंयोगसाङ्कटयवादिते मुखरन्ध्रके। टीपा पटीयसा चक्षुस्तं प्रकारं पुरातनाः तारस्था मुखसंयोग सङ्कटे मुखरन्ध्रके। तं वादनप्रकारं च टीपामाचक्षते जनाः ॥ टीपिः टीपिरावृत्तिर्वर्णानां टिरिकी अभिसंज्ञिनाम् । ठ ठक्क... मेलरागः रिधौ तु कोमलौ ज्ञेयावाभीरी मूर्च्छनायुते आरोहे च धवर्ज्यत्वं रागे ठक्कामिधान के || तृतीयमहरोत्तरगेयः ठक्कसैन्धवः --रागः षड्जप्रामेण संबद्धो ठक्कसैन्धव उच्यते । षट्जग्रहांश कन्यासः पश्र्चमालपरसपूर्णकः || काकीस्वरसंयुक्तः स्याद्गान्धारनिषादयोः । निरूपितमिति स्पष्ट ठकसैन्धवलक्षणम् ।। ठेवा–– देशीलास्याङ्गम् यत्रात्तरङ्गितौ शश्वदपाङ्गौ भावगर्भितौ । नर्तने मृगशाबाक्ष्याः सा ठेवा कथिता बुधैः ॥ ठेवा तालप्रस्तारः मझः सोमेश्वरः शादेवः कुम्भः. अहोबिल: वेमः