पृष्ठम्:भरतकोशः-१.pdf/२६८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३६ डिल्लायी डिभो डिम्बो विद्रव इति पर्यायाः । तद्योगादयं डिमः । अन्ये सु डयन्त इति डियः । उद्धतनायकाः । तेषामात्मनां वृत्तिय- त्रेति । इको इस्वोऽङयो गालवस्य इति इत्रः | नानाश्रय इत्यनेन सर्वभावयुक्तत्वादिति वृत्तवैचित्र्यमाह | दिनचतुष्टयवृत्तमेवाल | प्रयोज्यम् । अकावतार एव चाल भवति । चूलिकाङ्कमुखयोः युद्धादिवर्णने समुफ्योगोऽस्ति । वस्तुतः प्रवेशकाद्यनिषिद्धमेव अभिनवगुप्तः डिल्लायी – देशीलास्याङ्गम् भावार्थहृदय हेलामन्थरं मन्थसौष्ठवम् । ऋथन्मधुरम डायी कथिता मता ॥ 'मन्थं मधुरम्' । वेमो डिल्लायीत्याह । —प्रबन्धः अस्याः पूर्वार्धमुद्राहः स चावत्यैव गीयते । समो वा विषमो वापि ग्रहेष्वेको भवेदिह || ईषदेव द्वितीया पूर्ववद्दीयते बुधैः । ततो मेलापको गेयो मेलकोद्रामयोरिति । डेड्डीताल: प्रदर्श्यस्स्यादिति डेकी निरूपिता ॥ डेकी चतुष्प्रकारा स्यात्तत्तन्मानं प्रचक्षते । मुक्तावली वृत्तमाला तृतीया वृत्तबन्धनी || चतुर्थी युग्मिनी ज्ञेया तासां लक्षणमुच्यते । स्वेच्छया गृह्यते यत्व नादाक्षरसमन्विता || तालशून्यस्ततस्तालो डेङ्कीका सा प्रकीर्तिता । इत्येतहकिकालक्ष्म मतङ्गमुनिनोदितम् । तद्सद्वृत्तवत्वेन लक्ष्यस्यादर्शनेन च ॥ आदिमध्यावसानेषु ताल एकः प्रयुज्यते । द्रुतमध्यविलम्बेन मानेन तु विचक्षणैः ॥ उद्राहेषु भवेद्यस्यारसमानं चरणद्वयम् | तृतीयश्च चतुर्थश्च गातव्यो मित्रगीतकः ।। वर्णनीयगुणोदारौ पादौ प्रासयुतौ ध्रुवौ । आभोगश्च ततः कार्य: स्वररुचरलंकृतः || देवीनाम्ना समोपेतो नृपनाम्ना समन्वितः | रम्यं ललितमाभोग प्रयुज्य तदनन्तरम् || पुनर्धवं सकृद्रीत्वा ग्रहतालेन युज्यते । ग्रहे मेलापके मोक्षे कार्य एको यथारुचि । आदितालोऽथ कङ्कालः प्रतितालोऽथवा बुधैः ।। वेमः हरिपाल: जगदेकः 1 ध्रुवे चैव तथाभोगे ताल एकः प्रयुज्यते । ग्रहतालं परित्यज्य योज्यस्तालो यथेच्छया । एको रागो भवेदस्या तालद्वितयमेव हि । लक्ष्मेदं डेडिकायाश्च कथितं सोमभूभुजा. डोचिली - ताल: बढायणदेशीतालस्य नामान्तरम् । डोचिलीतालो बुधैर्वद्धापणः स्मृतः । पृथक् लघुद्वयी तत्र सविरामा गता यथा || डोम्बकृतिः - भाषाकरागः ( वीणायां वादनक्रमः ) मध्यषड्ज महं कृत्वा द्वीतीय स्वरमेत्य च । तृतीयं च द्वितीयं च विलम्ब्याथ महं स्ष्टशेत् ॥ ग्रहात्ततस्तृतीयं च तुरीयं च ततः परम् । तृतीयान्तं समेत्याथ स्थायिनि न्यस्यते यदा || तदा डोम्बकृतिर्ज्ञेया भूपाली सैव सम्पदा । एतस्या मध्यमस्थापि लक्ष्यज्ञैः प्रायशः स्मृतः ।। -रागः त्रवणाङ्क डोम्ब्रकृतिस्सांशा धान्ता रिपोज्झिता | अतः परं मिन्नषड्जसमुद्रता लावणी... । तदनं स्यात् डोम्बकृतिधैवतन्याससंयुता ॥ . षड्जांशा पश्चमेनापि ऋषभेण विवर्जिता। एवं डोम्बकृतिं प्राह विचारचतुराननः ।। डोम्वक्रिया धैवतांशमहन्यासां निजस्थाने प्रकम्पिताम् । पञ्चमर्षभहीनां च तज्ज्ञा डोम्बकृतिं विदुः ॥ धैवतांशप्रहन्यासां परिहीनां समस्खराम्। आगान्धारं तारमन्द्रां तज्ज्ञा डोम्बकृतिं विदुः || सोमेश्वरः डोम्बक्रिया – भाषाङ्गरागः या मिन्नषड्जे त्रवणा तदनं डोम्बक्रिया भूपतिनोपदिष्टा । सांशमा धैवत विमाढा विवर्जिता चर्षभपश्चमाभ्याम्|| हेमन्तकाले प्रथमे दिनार्धे प्रगीयते वा करुणे रसे च । षड्जस्वरस्थानकृतावसाना तामेवरत्नाकरकृज्जगाद || वेभः हम्मीरः सोमेश्वरः