पृष्ठम्:भरतकोशः-१.pdf/२६९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डोम्चक्री त्रवणाया इवैतस्या ज्ञेयमालापरूपकम् । लक्षणाभिहितैर्भेदैः पृथक्भूता मनीषिभिः ॥ धैवतांशग्रहन्यासा त्रावण्यङ्गं समस्वरा गतारमन्द्रा संत्यत्तरिया डोम्बकृतिर्मता || मिन्नषड्जसमुद्भूता भाषा सा त्रवणाभिधा । अङ्गं डोम्बकृतिस्तस्या धैवतान्ता रिपोज्झिता। षड्जांशेन सभायुक्ता दैन्ये तु विनियुज्यते ।। डोम्बक्री --- भाषाङ्गरांग: षड्जग्रहो धैवतान्तो डोम्बक्री करुणे रसे। हेमन्तअहरे यामे गातव्या रिपवर्जिता । निग्रहांशनिषादान्तं डोम्बक्रीं मदनोऽभ्यदात् || छन्नानुरागगर्भाभिरुक्तिभिर्यत्र भूपतेः । आवर्ज्यते मनरसा तु मसृणाड्डोम्विका मता ॥ अत्र मसृणशब्देन केवलं सुकुमारनृत्तं विवक्षितम् । -रागः ( वंशे वादनक्रमः ) ग्रहं विधाय द्विगुणं षड्जे तत्प्राक्तनं स्वरम् । स्पृष्टा कृत्वा तृतीयं तु पुनश्ध स्थायिनं स्पृशेत् ॥ तत्परं च स्वरं प्रोच्य ततञ्च स्फुरितौ खरौ । ग्रहतत्पूर्वको चोक्ता द्विस्त्रिवारं ततः परम् || स्थावरे कम्पिते च यदा न्यासो विधीयते । तदा डोम्बकृतेः प्रोक्तं स्वस्थानं प्रथमं बुधैः । अस्याः स्थायी द्वितीयश्चेत् सा भूपाली निगद्यते ॥ डोम्बिका डोम्बी :--- सादिमध्या निषादान्तो डोम्बीर परियुक् चरा । रागः अपरियुगिति रिषभपञ्चमस्वरशून्यत्वमुक्तम् । ---तृत्तरूपकम् भाणिकाया नामान्तरम् । नान्यः सोमराजः 4 जगदेक: भट्टभाधवः वेमः वेमः मदः डोम्बुली – देशीताल:. • डोम्बुल्यां तु विरामान्ते लघुद्वन्द्वे मते ।।1।1 वेमः संसारिगा (जग) २३७ 1 ' डोल्म् चालकः यस इस्तावुभौ व्यस्रावूर्वाधोदनक्रमात् । लीलया लुठतो डोलं चालकं तं बभाषिरे ॥ डोलः-हस्तः पिताको लम्बन सकौं । तदा डोलाभिधो हस्तः विषादे सदसूछेयोः || व्याधौ च संभ्रमे गर्वगतावपि से युज्यते । धीरे : स्तब्धो डोलितो वा पाश्र्वयोर्लोकयुक्तितः || आस्कन्दाभ्यां ऋौ स्यातां पताकपालस्वत यस्मिन्नेष भवेड्डोलो विषादे संभ्रमे मड़े । अभिघातामयावेग मूर्छाशस्त्रक्षतादिषु || विस्रस्तांसो लम्बमानः पार्श्वयोशिशथिलाङ्गलिः । पताको यत्र डोलोऽसौ विनियोगोऽस्य कथ्यते || असकृद्भ्रमितः पञ्चात् पुरतः संभ्रमे भवेत् । व्याधौ मदे विषादे च मूर्छादौ च यथोचितम् । हस्तोऽसौ विनियोक्तव्यो लोकशै: नाटयकर्मणि ॥ डोल्लकः----.देशीताल: डोल्लक : प्रतिमट्ठस्य नामान्तरम् । डोलापादम् – करणम् ऊर्ध्वजानुविधानेन पादमादाय फुचितम् । डोलापाई भजम् डोलै प्रयोगवशगौ करो। 1 यत्र कुर्वीत तत्वज्ञर्डो लापाद मुदीरितम् || डालुवाद्यम् डोलापादाचारी कुवित पादमुरिक्षत डोलित पार्श्वयोर्यदा। अचितं पाणिना न्यस्येडोलापादा तदा भवेत् || डोलाविहारः - संगीतशृङ्गाराङ्गम् आन्दोलनक्रीडा डोलाविहारः । डोलवाद्यम् कुम्भकर्णस्य बोधार्थ रावणेन विनिर्मितम् । षोडशाङ्गुलविस्तीर्णै प्रादेशद्वयमायतम् ॥ यमः अशोक ज्यायनः ज्यायनः वेमः भोजः