पृष्ठम्:भरतकोशः-१.pdf/२७०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

डोलवाद्यगतं चेति प्रमाणं परिकीर्तितम् । डोकारो दैत्यदेवानां लुकारो रावणेश्वरः ।। द्वौ द्वौ राक्षसदेवानां डोलुवाच प्रयुज्यते । गद्मूले भवेद्रह्मा गदमध्ये हरिस्तथा । गद्दाभे च भवेद्रुद्रो गदे तिष्ठन्ति देवताः ।। ढ ढका द्वादशाङ्गुलदीर्वा स्वात्किञ्चिन्मध्यकशा भवेत् । अश्ववालान्वितेवक्ते हुडुक्कावत्परावधि ॥ कुडुपेन वादनीया हस्तेनापि विचक्षणैः । शकारस्तत्र मुख्यस्ख्याद्धस्तपातेन जायते ॥ घटश्चैव तश्चैव ढगिश्च कुडुपोद्भवाः । पाटवर्णा इमे सर्वे ढकायां परिकीर्तिताः ।। ढङ्कामणि:-~~-मेलरागः ( हरिकाम्मोजमेलजन्यः ) ( आ ) सरिगम धनिस. (अव) सपम गरिस. डकुली–अवनद्धम् दन्तजा शृङ्गजा वापि लोहबक्तद्वयान्विता । पचाङ्गुलायता लक्ष्णा मुखे च चतुरुङ्गला ॥ मेषोहलिकया नद्धा पञ्चरन्ध्रसुयन्त्रिता । मध्ये सूत्रेण संवेष्टय नातिगूढं न च थम् || अनामिकामध्यसूत्रे निधाय वदने पुनः । तर्जनीमध्यमाङ्गल्यौ विवृते च क्रियागते ॥ अङ्गुष्ठमन्यवक्ते तु वृत्यै काश्चनिकां ततः । वादयेच्चुञ्चुनादेन ढकुलीय प्रकीर्तिता ॥ सोमेश्वरः २३८ सोमेश्वरः -- घावनलागनृत्तम् नामः पुरोऽपरः पार्श्वे पादौ तालद्वयान्तरे । पताको प्रसृतौ तिर्यक् स्थित्वा स्थित्वा तु धावनम || कुट्टनं वामपादस्योत्पुतिं कृत्वा पदुद्वये विरलावूर्ध्वगौ पादौ दक्षिणेन पदा पतेत् । भूमौ यदा तदा ढेकी कथिता पूर्वसूरिभिः || मञ्ज --देशीताल: ढेकीकारगणेन स्यात्केषांचित् सैव योजना | 5 15. जग देकः 1 | 1. ढेकीताले गुरुलघुगुरूणी स्युर्यथाक्रमम् । रगणेन तु ढेडिका । 515 त तक्रावी–मेलरागः ( मेचकल्याणीमेलजन्यः ) (आ) सरिस ग म पनि ध नि स ( अब ) सनि ध प म ग स. तचिन्दम्----देशीनृतम् ...न्तचिदं भवेत्खण्डवयात्मकम् | साभोगं मानसहितं ताललयलयान्वितम् || ततम् ततं तन्त्रीगतं वाद्यम् | तत्त्वम्—मृदङ्गवाद्ये अक्षरानुसरणं वादनम् अक्षरसदृशं वाद्यं स्फुटपदवर्ण तथैव नृत्तसमम् । सुविभक्तकरणयुक्तं तत्त्वे वाद्यं विधातव्यम् || तण्डुभट्टः अयमेव प्रायशः नन्दिकेश्वर: स्यात् । तण्डुभट्टनाम्ना बहवो मतभेदाः सन्ति । ज्यायसेनापतिना नृत्तरत्नावल्यामुक्ताः । भाव- प्रकाशकाराभिनवगुप्तौ तं स्मरतः । अस्य ग्रन्थो न लब्धः । नन्दिकेश्वरशब्दे द्रष्टव्यम् । —गीतवाद्यमेलनप्रकार: ताद्य तत्त्वमित्युक्तं तद्धनक्तीह गीतगम् । विराममक्षरं गीर्ति वर्णान् जात्यंशकादिकान् । तालं लयं यतिं चैव गीतेनैकमिवागतम् || लयतालकलाय तिगीत्वंशकभावकं भवेत्तत्त्वम् । व्रतमध्यविलम्बितजा विज्ञेयास्तु लयो लयाः लयेति तत्त्वम् वेमः श्रीकण्ठः मज भरतः भरतः भरतः वालेति । चचत्पुटादयः । कलेति । तेषामेककलाद्यभ्यासः । यतिः समा, ओघा, गोपुच्छादयः । अक्षरं विरामरूपो यो विच्छेदः । विदारी गीतविश्रामस्य कारणम् । प्रहांशकारि दर्श-