पृष्ठम्:भरतकोशः-१.pdf/२७१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

विववैचित्र्यम् । मागधी सम्भाविता पृथुलेति गीतस्य त्रैवि- ध्यम् । एतेषां लयतालादीनां भावकं प्रापकं वाद्य तत्त्वमुच्यते । शम्यासालादयस्तु वीणायां न प्रयोगगा इत्यूह्यम् वाद्यम् लयं तालं विरामं च यतिं गीतिं तथाक्षरम् | वर्णग्रामविभाग च नानाजात्यंशकादिकम् । व्यगतं गीतमिलितं तन्त्वमुच्यते || --अवनद्धे त्रिगतम् ताण्डवादी विना गीतं छिद्रप्रछादनात्मकाः । राद्धादिभेदा वाद्ये स्युगते तत्त्वादयस्त्वमी || षोडशाक्षरसादृश्यं तत्त्वमित्यभिधीयते । तादूप्याच्च संभाषाच साहइये तत्वमिष्यते ॥ चित्रे वाद्यविधौ सम्यक्सादृश्यस्याप्यसंभवः । वर्णानुहारविस्तारे तत्त्वं तद्रूपितं त्विह || नार्थप्रतीतिर्वर्णानां सादृश्यानु प्रतीयते । तस्मात्पदे गीयमाने सुविभक्ताक्षरात्मकम् ॥ वाद्यं तत्त्वमिति प्राह । तद्भवः --प्राकृतशब्दविशेषः स्वरवर्णान्यतां वापि न्यूनतां प न्यस्ता गच्छन्ति संयुक्तास्तद्भवास्ते प्रकीर्तिताः || तद्योमणिः–मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आ) सरि गरि मगमधनि.स. (अव) सनिपम गरिस. तनुकीर्तिः– मेलरागः ( तानरूपीमेलजन्य: ) (आ) सरिग पनि स.. ( अब.) सनि ध प म गरिस. तनुप्रतापः– मेलरांग: ( हरिकाम्भोजीमेलजन्यः ) ( आ ) सगमप ध नि स. (अव) सनिपम रिस. नान्यः नान्यः मझ २३९ तनुमध्या - ध्रुवावृतम् | षडक्षरा आद्ये पुनरन्ते यस्य गुरुणी चेद् । ज्ञया तनुमध्या गायत्र समुत्या || यथा. एसो गिरिराओ (छाया) एष गिरिराजः । तन्त्रीषु स्वरस्थापनस् मध्यमाधमपात्राणां तनुमध्यां प्रयोजयेत् । हर्षपञ्चमभाषायां तालः पाटाक्षरेण तु ॥ -षडक्षरवृत्तम् ( तयगणौ ) तनूनपात्-तानः मध्यमग्रामे गहीनषाडवः । पमरिसनिध. नान्यः तीव्राख्यादिश्रुतिभ्यश्च स्वरास्त्रिशदिहोदिताः । ते च गान्धर्वगानकयोग्या वेद्यास्त्वया शिवे || नरगाने सलक्ष्याणि लक्षणानि ब्रुना तीब्रादिका याः श्रुतयः क्षोमिण्यन्ताः प्रकीर्तिताः ॥ विहाय माजेंनी तत्र क्षोमिणीं च श्रुतिं तथा मिलनादेकमेकस्य ग्रहाद्वादशकं भवेत् ।। प्रथमा च द्वितीया च मिलिते प्रथमं ग्रहम् । तृतीया च चतुर्थी च द्वितीय ग्रहमेव च । इत्येवं द्वन्द्वमिलनाद्ब्रहद्वादशकं विदुः । स्वराप्त प्रकृतयो विकृता नव कीर्तिताः ॥ षोडशानां स्वराणां च नामानि शृणु पार्वति । सार्या च प्रथमे जातः शुद्धे रिषभ इष्यते ॥ द्वितीय सोपानगतौ शुद्धगान्धार इत्ययम् । चतुश्रुतीरिषभ इत्येतौ द्वौ परिकीर्तितौ ॥ भरतः तन्त्रीषु स्वरस्थापनम् ( अर्थ क्रमो दक्षिणदेशेऽद्यतनकालोपयुक्तायां वीणायां प्रयु- क्तः, संग्रहचूडामणिग्रन्थादुद्धृतः । तत्र श्रुतयः चतुर्विंशतिः | सायंस्तु द्वादश | सार्थ्यन्तरे पुनदश आहत्य चतुर्विंशति सार्यः ) ।