पृष्ठम्:भरतकोशः-१.pdf/२७३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तमोहिनी तमोहिनी --- मेलराग : ( नटभैरवीमेलजन्य:) (आ) सरिग मधस. (अब ) सनिधपमग रिस. तम्बकी – अवनद्धवाद्यम् निस्साणवत्तम्बकी स्यात्ततोऽल्पो गात्रनायोः । वाद्यते स द्वितीयोऽसौ इमामेति निगद्यते ।। डमामेति नामान्तरम् । तरङ्गकः – प्राकृते मात्रावृत्तम् भ भ भ भ ग ग. तरङ्गशीतलः––देशीतालः तरङ्गशीतले ताले निशःब्दातः प्लुतो भवेत् । s तरङ्गशीकर इति पाठान्तरम् । -मेलरागः ( चारुकेशी मेलजन्यः) (आ) सरि म प ध नि स (अब ) सनि ध प म गरिस. रिन्यासग्रहधांशा च भवेद्धरिपतारभाक् । • समस्वरा गमन्द्रा च संपूर्णा सप्तभिरखरैः । रसे रौद्रे नियुज्या स्यात् रिषभादिस्तरङ्गिणी ।। अथो तरङ्गिणी न्यासग्रहर्षभवती भवेत् । धैवतांशा तथा तारा धैवतर्षभपञ्चमाः । समस्वरा च गान्धारमन्द्रा पूर्णा तथोदिता || तरङ्गिणी–भाषाङ्गरागः तरङ्गिणी भूमिभृतोपदिष्टवा सतारधशा मृदुगा चपूर्णा | समखरा न्यासकृतर्षभा च तदर्षभादित्वमिह प्रयाता || कुम्भः तरङ्गितम्–दर्शनम् वरङ्ग इव यत्कान्तिजृम्भते ततरङ्गितम् । कल्लोल इव पत्कान्तिविच्छस्तित्तरङ्गितम् । मझ 18 कुम्भ: विरहाङ्कः लक्ष्मण: मज जगदेकः हरिः वेमः शारदातनमः २४१ 1 तरलम्--दर्शनम् आलोलतारकं यत्तु तरलं तत्प्रकीर्तितम् । तरलं तदिति प्राहुलताराकनीनिकम् । तरलरञ्जिनी – मेलरागः ( मायामालवगौलमेलजन्यः ) ( आ ) सरिगमपधनिस. ( अब ) सनिध मधपम रिग रिस. तरहरम् – देशोलास्याङ्गम् आभुजं यत्र नर्तक्यास्तुङ्गयोस्तनकुम्भयोः । सत्वरं कम्पनं नृत्ते प्रोक्तं तरहरं तु तत् ।। ज्यायनाशोको धरहरमित्यवोचताम् । तर्कलतिका ----मेलरागः (मायामालवमेलजन्य: ) (आ) सरिमपघस. (अव) सधप मरिस. तर्कः– शिल्पकाङ्गम् वितर्कः कास्विदित्यादिदुष्यन्तवचनं यथा । शारदातस्थ: आत्म विचाराधीनोऽर्थावग्रहस्तकः । यथा - नन्दयन्तीसंहारे भर्तेत्यादि समुद्रदत्तवचनम् । भारदातनयः सागरः दुष्यन्तवचनं शाकुन्तले । नन्दवन्तीसंहार: पुष्पभूषितके षष्ठेऽङ्के। तलम् पतितामं चोद्धतामं भूमिलग्नमथोद्धृतम् । कुञ्चन्मयं तिरश्चीनमिति षोढा वलं विदुः || अन्वर्थम् । --देशीलास्याङ्गम् पाटाद्या प्रतिभासन्तो दुष्करास्सुकरा इव । क्रमादङ्गसमायुक्ता यत्र तत्तलमुच्यते ॥ मझ धातुः दक्षिणाङ्गुष्टतो हन्ति वाभाङ्गुष्टनिपीडिताम् । तन्त्रीं यह तदाचष्ट तलः सोढलनन्दनः || विप्रदासः ज्यायनः