पृष्ठम्:भरतकोशः-१.pdf/२७४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

---व्यञ्जनधातुः तन्त्री वामकराङ्गुष्ठपीडितां दक्षिणेन चेत् । अङ्गुष्ठेन निहन्येत्तत्तलमाहुर्मनीषिणः ॥ वासाङ्गुष्ठेन तन्त्रीं तु पीडयित्वा पुनश्च ताम् । दक्षिणेन यदाहन्यात्तत्तलं परिकीर्तितम् ।। तलकम् जाभेरध: कटिभूषणम् | -श्रोणीभूषणम् कवाटययोजितम् । तलताडितम् – पादमणिः यस्मिन्पुरोमुखस्याेस्तिष्ठतोङ्गुलिपृष्ठतः । तत्पणिबाह्यपान स्पृशन् तिर्यङ्मुखस्तथा ॥ तिष्ठेदन्यस्तु चरणतलाभ्यां तद्नुक्रमात् । सशब्दताडने भूमौ तावुभौ कुरुतो यदा । इत्येवं पादपर्यायात्तदा स्यात्तलताडितम् ॥ तलदर्शिनी - देशीचारी संहतस्थान के स्थित्वा पादौ तिर्यक् पृथग्गतौ । तयां यत्र सा तलदर्शिनी || तलपताकहस्तः ऊर्ध्वो कनिष्ठिकाङ्गुष्टौ पता किश्चिदीरितौ । नाम्ना तळपताकोऽयं गौधेये स्यात्तु पुद्धितः । तलपाट:-- वाद्यप्रबन्धः तलपाटस्तु मलपोन्मिश्रपाटप्रबन्धजः । तलपाटो भवेद्यस्तद्वाद्यते मलपान्वितः । तलपुष्पपुटम्-करणम् चामे पुष्पपुट: पार्श्वे पादोऽग्रतलसरः । तथा च सन्तं पार्श्व तलपुष्पपुटं भवेत् । चार्या द्वयधिकया पादै विनिष्कामति दक्षिणे । व्यावर्तनात्करयुगे दक्षिण पार्श्वमागते ।। नान्यः बेमः वेमः रशेखरः शार्शः वेमः भरतः २४२ 1 } परिवर्तनतो वामपार्श्व सततमाश्रिते तत्कुचक्षेत्र संविष्टो यस्य पुष्पपुटः करः । तळपुष्पपुढं तत्स्यात्पादेऽमतलसखरे || समपाद लताहस्तावङ्गस्य चतुरस्रता । साधारणमिदं नृत्तप्रयोगारम्भ इष्यते || करणेषूरसि प्रायो वामस्याका मुख चरणस्यानुवादी तु करो वामेतरो भवेत् ॥ यदा बामकरस्यादौ प्रयोगस्त्यात्तदा पुनः । वक्षः क्षेत्रे विधातव्यो लदाहस्तस्तु दक्षिणः || चतुरस्रत्वहेतुत्वाद्वैष्णवं केचिदूचिरे । करुणामिनयेष्वेव हस्तो वा चरणोऽथवा || प्राधान्याइक्षिणः प्रोक्तो विशेषो यल नोच्यते तलपुष्पपुटं तत्स्यात् यत्राध्यर्धिकया परम् || निष्कामेदक्षिणं पार्श्व व्यावृत्य समगौ करौ । परिवृत्य ततो वाम सन्नतं पार्श्वमागतौ ॥ बामस्तनसमक्षेत्रे स्यातां पुष्पपुटीकृतौ । तलसब्बरपादश्च कर्तव्यः प्रोक्तलक्षणः || तलमित्येक देशेन ज्ञेयोऽत्र तलसञ्चरः | तेन पुष्पपुर्ट युक्तं तलपुष्पपुटं विदुः || एवं सर्वत्र विज्ञेयाः करणेषु निरुतयः । दीयते नर्तनारम्भे देवेभ्यः कुसुमाञ्जलिः | अनेन करणेनेतिं पूर्वमस्य प्रकीर्तितम् ।। रङ्गे पुष्पाञ्जलिक्षेपे लक्षिते योषितामपि । तलप्रहार:- हस्तपाट: वामांस चालनाद्वापुष्करे वामपाणिना | निपीडनादपि तलप्रहारो जायते यथा । दे धां हें दिकिट किट झें रितदिधि तधि सः । तलमुखवर्तना यदा तलमुखौ हस्तौ वर्तितो स्वोक्तरीतितः • सौष्ठवेन तदा धीरैरुक्ता तलमुखाह्वया || चतुरश्रौ करो हंसपक्ष कृत्वैव पूर्ववत् ।. अन्योन्याभिमुखौ ज्यश्रौ समाप्तौ स्वस्वपार्श्वगौ । तलमुखौ शाई: ज्यायनः कुम्भकर्णः अशोकः