पृष्ठम्:भरतकोशः-१.pdf/२७५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तलविलासितम् कार्यों तलमुखावं हृद्ये भईलवाद्ने || पूर्ववदिति उद्वृत्तहस्तौ परामृश्येते तुल्यांकूर्परो तिर्यग्भूतौ सम्मुखतस्तलौ । उद्वृत्तीभूय पञ्चाश्च त्र्यश्रीभूतौ स्वपार्श्वगौ । हंसपक्षी तलमुखौ मधुरे मईलध्वनौ || भवेद्वृत्तौ स्थितौ व्यत्रौ हंसप्रक्षौ स्वपाश्र्वयोः जातौ मिथस्संमुखस्थतलौ तलमुखौ मतौँ । बुधैरभिदधाते तो मधुरे मर्दलध्वनौ ।। तलविलासितम्-करणम् पार्श्वकर्णसमक्षेत्रे भवेत्यादलमुत्थितः । ऊर्ध्वाङ्गुलितलोऽस्याप्रभाक्पताकाञ्चितस्थले ॥ यत्राङ्गान्तरमध्येवं तत्स्यात्तलविलासितम् | पादो धाराभिधानेन सूलधारादिगोचरः || भट्टतण्डुमतेऽलाङ्घ्रिः सगतौ युगपत्करौ । रेचितावस्य पार्श्वे स्त; करो कैर्तिधरौ मत || तलसंघट्टितम् –करणम् डोलापादसमौ हस्तौ मिथस्संघट्टितो तले । ततस्त्याद्वैष्णवं स्थानं कट्यां चेदक्षिणः करः || रेचितोऽन्यस्त्रिके पावें तलसंघट्टितं तदा । अब कीर्तिधरो हस्तमूचे वक्षसि दक्षिणम् ।। कृपायां विनियुज्यते । तलसंस्फोटितम् –करणम् चार्यातिक्रान्तया यद्वा दण्डपादाख्यया धृतम् । उत्क्षिय पात्यमानेsaौ सशब्दं तालिकां करो ॥ कुरुतो यत्र तत्प्रोक्तं तलसंस्फोटितं बुधैः । हस्तिने हस्तनालेऽस्य विनियोगः प्रकीर्तितः ॥ गजरादिप्रबन्धाना देशजानां तु नर्तने । तलहस्तः—–वादनम् (उभयहंस्तव्यापारः ). तलेन दक्षिणो इस्तस्तन्त्रीं इन्तीतरः पुनः । प्रदेशिन्या स्पृशेधन्न तळहस्तो भवेदसौ ।। ज्यायमः | राम: ज्यायनः ज्यायनः | २४३ ज्यायनः रुक्ष्मणः 1 लक्ष्मणः । शार्ङ्गः - वीणायामुभयहस्तव्यापारः तलेन दक्षिणो हन्ति तन्त्रिकां यत्र तो पुनः । वामः स्पृशति तर्जन्या तलहस्तस्तदा भवेत् || तलाहतिः- सशब्दं ताडनं भूमेः तलेन स्थात्तलाइतिः । ताण्डवे धावते कोपे घर्घरीणां च वादने || तलोद्धट्टितकम् – पादमणिः तलाग्राभ्यां स्थितौ पादौ पर्यायेण मुहुर्मुहुः । यह वालानुसारेण पाणिभ्यां प्रथिवीतलम् || ताडयन्तौ चतुर्दिक्षु विदधाते गतागतम् । तलोद्धतिकं प्राइ तत्सङ्ग्रामधनञ्जयः ॥ तलोद्वृत्ता–देशीचारी अङ्गुलीष्ठभागेन प्रपदे यत्र सत्वरम् । पुरस्सरतस्यैषा तलोद्वृत्तेति कथ्यते ।। तवमुरी --मेलराग: ( खरहरप्रियामेलजन्य: ) (आ) सरिंग पधस. (अव) सनि ध प म गरिस ता— ताल: ( तालपातस्य चिहम्) - ताडनम् किर्या वामहस्तव्यापारः । तत्र द्रष्टव्यम् | ताडितः पादः पाणिना भुवमालम्ब्य तलस्यात्रेण ताडयन् । ताडितः कोपगर्वादौ घर्घराणां च वादने । ताण्डवं-नृत्तम् आसारितादिभिगीतैरुद्धतप्रायवर्तितः । करणैर महारैश्च निवृत्त विषमैरिह ताण्डव तण्डुना प्रोक्तं नृत्तं नृत्तविदो विदुः ॥ ताण्डवप्रिया ज्यायनः बेमः ताण्डव प्रिया-मेलरागः ( हरिकाम्भोजीमेलजन्यः ) (आ) सरिंगमपनि ध नि स निस. (अव) समिप धनिपमग मंरिग रिभग स. मअ ज्यायनः कुम्भः सख