पृष्ठम्:भरतकोशः-१.pdf/२७६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताण्डिकाव्याप्तिः ताण्डिकाव्याप्तिः --वाद्यप्रबन्धः व्यापक श्रुतिभूषणस्य नामान्तरम् । तात्पर्यम् प्रधानमुपकार्योऽर्थः पदार्था ह्यपकारकाः । तत्परत्वात्पदार्थानां तात्पर्य तदितीरितम् ॥ ु -भक्तिः वाक्यार्थ प्रति शेषत्वं यत्स्यादुञ्चारणस्य तु । तत्तात्पर्य त्रिधा तत्त्याद्वाक्यार्थनिविव वित्वतः शारदातनयः " तात्पर्यमेव वचसि ध्वनिरेव काव्ये सौभाग्यमेव गुण- संपदि वल्लभस्य " इति ॥ ११ अतो ध्वन्याख्यतात्पर्यगम्यमानत्वतः स्वतः । काव्ये रसालङ्कारादिर्वाक्यार्थो भवति ध्रुवम् ॥ विवक्षितमभिप्रायः फलं भावः प्रयोजनम् । तात्पर्यमिति पर्यायशब्दा वाक्यार्थगोचराः ॥ I स चाभिधेयः प्रत्याय्यो ध्वनिरूप इति त्रिधा । कारकादिविशिष्टो यः सोऽभिधेय: क्रियाधिकः || यथाभिधीयमानार्थादन्यधानुपपत्तितः । प्रतीयमानो बाक्यार्थी यस्स प्रत्याग्य ईरितः । ध्वनिर्द्विधा स चैकः स्यादर्थतज्ञशब्दतोऽपरः ।। कथितश्शाब्दो द्विविध: ध्वनिमदरूप एक: स्यात् । प्रतिशब्दरूप एकः तयोर्विशेषो विविच्यते कविभिः || अर्थान्तरं प्रतीतानुस्यूतमेव व्यनक्ति यत् । सोऽनुनाद व्यनिरिति कथ्यते ध्वनिवेदिभिः || शब्दध्वनिर्द्विधाभूतः शब्दादेवावगम्यते । ध्वनितात्पर्ययो: कैश्चितक्त्वं कथ्यते बुधैः ॥ अप्रविष्ठमविश्रान्तं स्वर्थे यत्परतामिदम् । वाक्यलिङ्गाहते तत्र न्याय्या तत्परतास्य सा || यत्र तु स्वार्थविश्रान्तं प्रतिष्ठां तावदागताम् | तत्प्रसर्पति तत्तस्मात्सर्वत्र ध्वनिता स्थितिः । ध्वनितात्पर्ययोर्भेदो ब्रह्मणब्रह्मचारिवत् || तादात्म्यम्-शब्दार्थगुण: शब्दस्यार्थस्वभावो यः तादात्म्यं तत्प्रकीर्तितम् । २४४ शारदातनयः ! तानः तनोति विस्तार इत्यस्मात् घनि तान इति स्मृतः रागा यैस्तन्यते प्रायः स्वरास्ते तानका मताः || सानफकम् पण्डितमण्डली तानत्वसमर्थनम् न चैतेषां मूर्छनात्वमेषु यत्स्वरलोपनम् । नन्वेकस्मिन्स्वरे लुप्ते स्वरूपप्रच्युतिः कुतः यदेकदेशविकृतभनन्याकारमीरितम् । मैवं रक्तिप्रधानत्वादस्य स्वरविलोपने || तानरागान्यतापत्तेः रक्तियुक्तिर्देवीयसीं । तस्मात्सप्तरवरैर्युक्ता मूर्छनोक्ता मनीषिभिः ॥ षट्पश्चस्वरकास्ताना भिद्यन्तेऽतः पृथक् ततः । नन्वेवं मूर्च्छनाः शुद्धाः सान्तराः काकलीयुताः तद्वयोपचिताश्चैव षाडवौडुबितीकृताः । पृथक् चतुरशीति स्थुरेवं षट्त्रिंशता युतम् ॥ शतत्रयं भवेयुस्ते न चैवं मुनिसम्मतम् । तानाश्चतुरशीतिः स्युरिति तद्वचनं यतः ॥ विकृतस्वरलोपोऽतो नात्र विद्भिश्विकीर्षितः । आमाण्यान्मुनिवाक्यस्य शुद्ध एवात्र सम्मताः || तानफलम् मद्यज्ञनामकस्तानो यो योऽत्र परिकीर्तितः । तं तं सम्यग्विदन् गाता तद्यज्ञफलमश्नुते ॥ भरतादिपरातानां मुनीनां वचसामिह । प्रामाण्यादागभत्वेन सुबचत्वादमुष्य तु || ननु यागादितः कालक्लेशवित्तादिसाङ्ख्यतः। यत्फलं तत्कथं तानगानमात्रेण साध्यते || तस्मादयुक्तमत्रोक्तं तत्तन्नामऋतूद्भवम् । तानैरवाप्यते पुण्यमल्प हेतुसमापितैः ॥ का गतिस्तर्हि वाक्यानां पराप्तानां त्वयोच्यते । अर्थवादवदेवास्तु प्रवृत्युत्पादकत्वतः ॥ उपयोगस्तदुक्तीनां नैवदन्नोपपद्यते । यतोऽत कालक्लेशादिगौरवं लाघवं तथा ॥ कारणानां क्वचिदृष्टं न प्रयोजकमाइते । तथाहि द्वादशाहादिबहुकालादिसाध्यतः || नाम्नो नारायणस्योक्ता पापनिर्मुक्तिहेतुता । केशसाव्या दियागादेरश्वमेधादितः फलम् || कुम्भः