पृष्ठम्:भरतकोशः-१.pdf/२७७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तानमार्गणी नैवेद वेद एवोक्तमविकल्पबाधितम् । अर्थवादविभागस्य विधिशेषत्वतो बुधैः ॥ निरणायि प्रमाणत्वं तद्वत्वेष्यविमानता | उन्मत्तभाषणप्राया नार्थवादा अपि कचित् || तत्तद्विधिसमारोपे बहुशस्तत्र साधितम् | न चापि भिन्नहेतुत्वे फलभेदप्रकल्पना || गानस्य यजनादेश्व स्वर्गसाधनतां प्रति । कृषिसेवादिकाद्यस्मात्फलैक्यं जीवनं प्रति ।। तानगानार्थोपदेष्टुरी शेऽपि परमप्तिता । तदुक्तवाक्यजातस्य व्यय्यादेर्मानता ततः ॥ दृष्टार्थोदाहृतत्वेनाइष्टानां परमार्थता । साधिताप्तोक्तवाक्यत्वात्कारीर्यादिनिदर्शनात् ।। परातत्वाविशेषेण भरतादिमहात्मनाम् । तदुक्तवच सामस्मत्प्रमाणत्वं न हन्यते || अथवा वेदमूलत्वाद्याज्ञवल्क्यादि वाक्यतः । अबाधितं प्रमाणत्वं साधितं पूर्वमेव हि ॥ विधित्वेनापि गानस्य प्रामाण्यमुररीकृतम् । तस्माददोऽप्रतिद्वन्द्वं भरतादिमुनीरितम् | यद्यज्ञसङ्घो यस्तानः स तस्य फलदायकः || तानमार्गणी–मेलरागः ( सूर्यकान्तमेलजन्यः) (आ) सरिगमपधप निस. ( अब ) स ध प म रिस. तानरूपी-मेलकर्ता राग: सरिग००म०प०० धनिस. एवं ग्रामत्रयेऽप्यूनपञ्चाशन्नारदोदिताः। सामगाने प्रयुज्यन्ते ताना यज्ञोपयोगिनः । गीतोपयोगिनस्ताना भरतेनोपदर्शिताः ।। स्थलान्तरे | कुम्भः तानविषये मतभेदः नारदमते एकविंशतिमूर्छनाः । एकोन पञ्चाशत्तानाः ॥ भरतमते तु चतुर्दश मुर्छनाः । चतुरशीति ताना उक्ताः ॥ स्तोत्रकर्तृप्रिय नाम केषाश्चिदिह दृश्यते । सादृश्यात्कस्यचिन्नाम निरुक्तं तेन नोदितम् || भा मञ्ज तत्र नारदेन स्तोत्रयज्ञोपयोगितया ग्रामत्रयेण एकोनपञ्चाश- देव पाडवौडुवयोः कथितास्तानाः । यदाह - २४५ 1 विशतिर्मध्यमत्रामे षड्जमामे चतुदर्श | ताना: पद्मदश प्रोक्का गान्धारग्राममाश्रिताः ॥ भरताचार्यस्य स्वशास्त्रे प्रयोगाङ्गता गीतोपयोगिनः षड्ज- मध्यमप्रामयोः अनुलोमषाडवौडवाभ्यां चतुरशीतिमथ ताना- नुक्तवान् | नान्यदेवः तानसंख्या एकैकस्यां मूर्च्छनायां प्रस्तारविघिभाश्रिताः । व्योमवेदखभूतानि तानास्स्युः क्रमसंयुताः || षट्पञ्चाशमूर्च्छनास्था: पूर्णकूटास्तु सक्रमाः । एमिस्सन्ताडिता जाता: तत्संख्यां संगृणाम्यहम् । भवेदक्षिद्विनागाश्विमिता ग्रामद्वये भवेत् || शून्यवेदाश्विनासत्यवसुतेत्वमिता: फुटा: । ५०४० तानाः २८२२४० वरान्तरकूटतानाः ५४४, इति पूर्णकूटतानसंख्या | संपूर्णकूटताना: २८१८४८. षाडवकूटतानाः ३१६३२. सामिककूटताना. ९४. औडवकूटतानाः ३८००. गाधिककूटताना: १२. आहत्य ३१७९३०. सरिपानां परित्यागान्निषादस्य च वर्जनात् । षड्जप्रामेऽत्र ताना स्युरष्टाविंशति संख्याः || यदा स्युर्मध्यमग्रामे सरिगैस्सतवर्जिताः । एकश्च विंशतिस्तानाः तदा स्युर्मुर्छना क्रमात् ।। एकोनपाशदिमे षाडवा ग्रामयोद्वयोः । सपाभ्यां रहितास्सन निगाभ्यामपि वर्जिताः || हीना रिपाभ्यां चैते स्युराडवा एकविंशतिः । षड्जग्रामे मध्यमे तु रिवाभ्यां सप्त वर्जिताः || ग्रामद्वयसमुत्पन्नाः षाडवौडवयोगतः । सर्वे चतुरशीति स्युः शुद्धताना: कमात्स्फुटम् ॥ तामा–भाषाराग: पञ्चमांशान्तिमा ताना मित्रताने रिवर्जिता | ताना भाषेकिका भिन्नताने याष्टिकसंमतेः ॥ -रागः पण्डित मण्डली गान्धारमध्यमकनिषादमाद्य- पन्यासधैवतवती करुणाश्रया च । अंशग्रहस्फुरितषड्जनिषादसान्दा ताना भवेद्रिषभ पञ्चमवर्जिता च || पण्डितमण्डली नान्यः