पृष्ठम्:भरतकोशः-१.pdf/२७८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तानानि करुणे रसे च ताना धापन्यासेन भूषिता ध्वनिभिः परिहीना सनिगमकै... ..सदा भवति ॥ कश्यपः तनोतेर्विस्तरार्थस्य तानास्तन्यन्त इत्यतः । विशिष्टस्वरलोपेन षाडवौडुवितीकृताः ॥ मूर्छना एव भगिताः शुद्धास्ताना महीभृता । अनेकथापि ते द्वेधा शुद्धकूट विभेदतः ।। नियतानियतत्वेन क्रमस्यैषां विभिनधीः । यतस्तलक्ष्म शुद्धत्वे स्वराणां नियतक्रमः । कूटत्वे तु व्युत्क्रमोऽत्र स्वराणां मूर्च्छनाजुषाम् ॥ तानानि तस्य भेदारसमाख्याताः सप्त सप्तगुणा बुधैः । जयं च विजयं चैव माङ्गल्यै रिपुमर्दनम् || अप्रतीकं विशालं च वारुणं मित्रसंज्ञकम् । गारुडं दैविकं सौम्यं श्वेतं पीतं सुवर्णकत् ।। चित्र चित्रपदं कृष्ण सूक्ष्मं रक्तं स्वरूपकम् । अश्वक्रान्तं गजकान्तं भीमं भीमाकृतिं चलम् || स्थिरं दीर्घ तदा ह्रस्व बाई राक्षसमेव च । आतुरं विभवं चैव संविद्रूपं च सात्विकम् || भैकं.... शृणिसंज्ञकम् । आयुष्य पूर्णगेहं च सुभगं ससुखावहम् || पौण्डरीकमजाख्यं च सुराखं तरिकामयम् । विधेयं याज्ञिकं पुण्यं वात्सल्यं सत्यमेव च ॥ सुवर्णान्तानि सानानि जयादीनि चतुर्दश नन्द्यावर्ते भवन्तीह ग्रामे शेयानि तानि वै ।। चिलादीनि च तानानि शृणान्तानि विदुर्बुधाः । एकविंशतिसंख्यानि द्वितीयग्रामजानि च ॥ आयुष्यादीनि तानानि तथान्यानि चतुर्दश । तृतीयग्रामजातानि तेषां वक्ष्यामि लक्षणम् || तानि–दर्शनम् यद्विशेषानभिज्ञत्वं दृष्टे वस्तुनि तानि तत् । बादिमत्तगजाइशे तानोत्था - रागः षड्जर्षभपमहीना | सांशा रिपविहीना च तानोत्था मन्द्रवर्जिता मध्यगान्धारबहुला धापन्यासा प्रकीर्तिता | २४६ शारदातनयः मतज्ञः । । | । तान्तम्-- दर्शनम् शुष्यपुटपक्ष्मा यत्तान्तं तत्समीरितम् । तापनम् – प्रतिमुखसन्ध्यङ्गम् अपायदर्शनं यत्तु तत्तापनं । तापनस्थाने शमनं पठितं । तस्थापनयनं यक्ष शमनमिति । तस्य विधूतस्य | भरतः अपायदर्शनं तापः । यथा - पार्थविजये गान्धार्याः चित्रसे- नेन परिभवे युधिष्ठिरवाक्यम् | केचितु स्थाने अस्य अनु- नयारत्योः ग्रहनिमहरूप शमनं पठन्ति । यथा तत्रैव आः क एष इति भीमवाक्यम् | तारः तारमन्द्रप्रसन्नः ताम्रचूड:--हस्तः भ्रमरस्य तलस्य चेत्कनिष्टक्षेपकनिष्ठिके । ताम्रचूडस्तदा हस्तो बालाहानेऽथ भर्त्सने ॥ गीतादितालमाने च शैध्यविश्वासनादिषु । सशब्दच्युतसंदंशः कार्योऽसौ छोटिकोच्यते. प्रसारितकनिष्ठस्य मुष्ठेर्यत्तान्रचूडताम् । विनियोग सहस्रादिसंख्या निर्देशनेऽस्य च । केऽप्यूचुस्तं तु निश्शको नैच्छलक्ष्येष्वदर्शनात् ।। अलङ्कारविधिशदे द्रष्टव्यम् । -- गीतालङ्कारः ( प्रतिमठ्य भेदः ) विरामान्तं द्रुतद्वन्द्वं गुरुञ्चैकस्ततः परम् । सरङ्गताले गातव्यस्तारच प्रतिमठ्यकः || शारदातनयः तारकहस्तः व्याघ्रहस्तौ स्वस्तिकौतु ऊर्ध्वाधोमुखसंयुतौ । तारकाख्यकरः प्रोक्तः करटीकाविचक्षणैः ।। पुरोभागे त्वयं हस्तः भूगोले तारके तथा । नखकान्तौ दर्शयन्ति तारकाभिधहस्तकम् ।। तारमन्द्रप्रसन्नः –बर्णालङ्कारः ( सञ्चारी ) क्रमादारोहणं कृत्वा सप्तानामष्टमं स्वरम् । गत्वा गच्छेत्पुनर्मन्द्रं तारमन्द्रप्रसन्नके ।। .स रिग म प ध नि संसं रामचन्द्रः शार्क: संगीतसारः विनायकः जगद्धरः