पृष्ठम्:भरतकोशः-१.pdf/२७९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तारस्वरः उ: स्वरेण यद्गानं स तारस्वर उच्यते । तारा प्राकृतं भ्रमणं पातो वलनं चलनं तथा । प्रवेशनं समुदत्तं निष्कमच निवर्तनम् । नवोक्कान्यात्मनिष्ठानि ताराकर्माणि कोविदः ॥ ___प्राकृते मालावृत्तम् चतुर्मात्रागणौ द्वौ लगलगाः च । भु ४ + ४ ÷ लग लग. ---रागः ( षाडव: ) तारा दिवागतौ युद्धे निषादांशा मवर्जिता । -श्रुतिः गान्धारस्थ द्वितीया श्रुतिः । ताराख्यप्रतिमण्ठः-ताल: ताराख्यप्रतिमण्ठोऽसौ दद्वयं लद्वयं भवेत् । ०॥ ताराभरणं-मेलरागः ( मायामालवगौलमेलजन्यः ) ( आ ) सरि ग म नि ध नि पधस. (अव) सनि ध म ग स रिस. तारारागध्यानम् अङ्गहारान् शिक्षयन्ती कुमारान्नृत्यमन्दिरे । आरामाराङ्गनाकारा नाट्याटोपविदाम्बरा || इयमेव तारामणिः संपूर्णरागः । तारावली.---.प्रबन्धाङ्गम् तारावलीत्वङ्गयुगेन युक्ता | -भाषाङ्गरागः तारावली पग्रहांशावसाना तारषड्जिका।: संपूर्णा मृदुगान्धारा शृङ्गारे ताडिता मता ॥ तुलज: अशोकः नारायणः विरहाङ्कः | सुधा मअ २४७ संगीतसर शिः रघुनाथः कुम्भः | एनमेवाशोकः तार्क्ष्य पक्षविनोदकमित्याह । तार्क्ष्यपक्षौ–नृतहस्तौ व्याख्यातौ गरुडपक्षयोः । ताल: ताक्षिकः --मेलराग (नटभैरवीमेलजन्यः ) (आ) सरिम पनि स (अव) सनि ध प म गरिस. । तार्क्ष्यपक्षविलासकः -- चालकः युगपत् पार्श्वयोः कृत्वा वर्तनान्वस्तिकं ततः । सम्प्राप्य मण्डलावृत्या करौ स्वस्वकटीतटम् । रेचितौ यदि तत्रैष तार्क्ष्यपक्षविलासकः || 1 द्रुतलध्वादिरूपाद्यकियामानोपलक्षितः । गीतादिकं परिच्छिन्दन् कालस्ताल इतीरितः ।। I अत्र घडि प्राप्ते वृद्धिः । तलन्ति प्रतितिष्ठन्ति गीतवाद्यनृत्ता- नि । यद्वा तन्यन्ते प्रकाश्यन्ते नृत्तगतवाद्यानि। येनेति तालः । तालस्तलप्रतिष्ठायामिति धातोर्घङि स्मृतः । गीतं वाद्ये तथा नृत्यं यतस्ताले प्रतिष्ठितम् || तकारः शङ्करः प्रोक्तो लकारशक्तिरुच्यते । शिवशक्तिसमायोगात्तालनामाभिधीयते ॥ संयोगे च वियोगे च तयोरुभयोर्यदा । वर्तते व्याप्तिमान्कोलः स तालः परिकीर्तितः ।। अब तलशब्दात्तालः । —कालरूपी ननु तालः कालरूपः कथमित्याशङ्कयाह । तालः काललरूपश्चेत्कालः प्राणो न युज्यते । अपि न्यूनादिभेदेन कालः प्राणः प्रकीर्तितः ॥ तालः कालो न नित्योऽसौ खण्डः कालस्वरूपतः । चलनात्प्राणसंबन्धान्मिते जन्मादितोऽपि च ॥ नाप्यनित्यः स तालोऽयं प्रत्यभिज्ञाप्रमाणतः । अनादिकालरूपत्वं नाशकस्याव्यभावतः || सृष्टयादिलयपर्यन्तं वर्तमानस्त्वतीन्द्रियः । तालो नित्योऽविनाशादिप्रत्ययस्कृर्तिगोचरः || अच्युत