पृष्ठम्:भरतकोशः-१.pdf/२८०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

kollekzep लघुप्लुतादिरूपोऽयं स नित्य इति गीयते । उत्पत्तौ बाधकामावानो घियो विषयान्तरम् । वीचीतरङ्गन्यायेन चोत्पत्तेशेतिसंभवः ॥ --क्रिया ( तालाङ्गम् ) व्याशब्दे द्रष्टव्यम् । -तालक्रिया ताल: स्यात्तद्विपर्ययात् । वदिति सम्या -देशीलास्याङ्गम् चावल्यमन्जपोदरस्येव दृश्यते वपुषश्चलनं तालः प्रोक्तो नृत्तविशारदे: प्रबन्धाङ्गम् ढालः कालक्रियामानम् | - मानम् अन्तरालं यदन्न स्यात्प्रसृताङ्गुष्ठमध्ययोः । तदेव तालसंज्ञ स्यादिति नृत्यविदो विदुः || प्रसारिते तु यत्स्यातामन्तरालं तदमयोः । तालमत्र समाचष्टाशोकमले नृपाप्रणीः ।। -वाद्यप्रबन्धः तालचतुष्पष्टिकलो युग्मे मार्गे च दक्षिणे । चच्चत्पुटश्चतुष्पष्टिकलो वर्त्मनि दक्षिणे । वाद्यते यत्र तालाख्यः प्रबन्धोऽयमुदाहृतः ।। मच्युतः वेमः देवण: हरिपाल: कुम्भः अशोकः शार्शः वेमः तालकलाब्धिः कृष्णदेवरायसोदरेणाच्युतरायेण विरचितः । अत्र पूर्वा- चार्यमतानि बहूनि तालविषये खण्डितानि । तालकला- विलास, सङ्गीतविद्याविनोद, जैनमत, सङ्गीतमार्ग, चतुरस- भाविलास, चूडामणि ( संगीतचूडामणि), आञ्जनेयमत, नृत्त- चूडामणि, सङ्गीतमणिदर्पण, कात्यायनीय, सङ्गीतार्णव, रङ्ग- राजभरतभाष्य, कपर्दि, परमेश्वरादीनां मतानि खण्डि- २४८ । तालरागार्णवमुरारिमङ्गलकुसुमः तानि | टीकायुक्तोऽयं मन्थः । तालप्रस्ताराध्यायारंभे 'सीया- रामगुरुं नत्वा सोमाभट्टेन तन्यते ! ग्रन्थे तालकलावार्थों' इत्य- स्ति । तस्मादच्युतरायनान्ना सोमाभट्ट इमं ग्रन्थे (तालकलाब्धिं) रचितवानित्यूयते । अष्टावधानसोमनार्यस्य नाट्यचूडामणिकर्तुः गुरुः सीतारामः । सोमाभट्टः सोमनार्य एवेति वा तत्वतीर्थो वैति निश्चयः तालकलाविलासः अस्य कर्ता परमेश्वर इति श्रूयते । अस्मान्थाहवः श्लोकाः | अच्युतरायेण ताललक्षणे उदाहृताः तालचिन्तामणिः अप्पलाचार्यकृतः । स्वोपज्ञव्याख्यया ग्रन्थस्यग्दर्शो लभ्यते तालदी पका गोपतिप्पकृता । कालः क्रै. प. १४५०, .तालप्रस्तारः प्रस्तार: क्रमसंज्ञोऽथ विपरीतक्रमः परः | नष्टोद्दिष्टे द्विधा प्रोक्ते ततश्च पृथगेतयोः ॥ ततस्संख्या च पाताळद्रुतमेरुस्मृतस्ततः। लघुगुर्षोः पृथङ्मेरुः द्रुतमेरुस्तथापरः ॥ ततस्संयोगमेरुश्च खण्डप्रस्तारकस्ततः । चतुर्णां हारिमेरूणां नष्टोद्दिष्टे पृथक् पृथक् । योविंशतिरित्युक्ताः प्रत्ययाः पृथिवीभुजा कुम्भ: मतमिदं प्राचीनम् । अस्मिन्ननुदुतविरामयोः प्रवेशो नास्ति तालप्राणा: कालो मार्गकियाङ्गानि ग्रहो जाति: कला लयः । यतिः प्रस्तारकश्चेति तालप्राणा दश स्मृताः || तालरागार्जवसुरारिमलकुसुमः सूडप्रथन्त्रः यथाशोभालप्तिमन्ति यत्राष्टादश सङ्ख्यया । ● ताला: पदानि रागस्य पाटास्तेना: क्रमस्थिताः || वर्णसाम्यमलङ्कारो रसः शृङ्गारनामकः । देवादिवर्णन छन्दो नानायतिमनोहरम् ॥ त्रिविधोऽपि लयो रीतिः कैशिकी वर्णनापि च । वाग्मयकारसा च क्रमाद्रागादि कीर्त्यते || अच्युतः