पृष्ठम्:भरतकोशः-१.pdf/२८१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ताललक्षणम् धारणी च तथा नट्टा मेघरागो बराटिका। तथा मल्हारिश्रीरागौ स्थानमालवगौडकः ।। केदारो मालवीच देशाख्या गौण्डकृत्यपि । वसन्तो मध्यमादिश्च ललितश्च क्रमादमी || चचत्पुटश्चाचपुट: षपितापुतनामकः । संपक्केष्टाउद्ग आदितालस्तथैव च ॥ प्रतिमण्ठश्च मण्ठवाड्तालो वर्णयत्यपि । द्रुतमण्ठ निस्सारुम्पा च द्रुतमण्ठकः || रूपकः प्रतितालञ्च तृतीयस्त्वेकतालिका | पञ्चवक्तोद्भवा पाटा हस्तपाटा अलग्नका । हौडुकिका हस्तपाटा: चित्रपाटावपाटको || हुड्डुकादवसंमण्डि डक्का भेरीसमुद्भवाः । कंसारघर्धरीका मर्दलीसंभवास्तथा ॥ क्रमादष्टादशपदेष्वेते पाढाः प्रतिष्ठिताः । द्वादशादिपदेष्वस्ति विशेषस्सो विधीयते ।। डक्का कुडुक्का करटा प्रोद्भवा द्वादशेऽधिकाः । त्रयोदशे सेलुकाजा निस्साणोत्थाञ्चतुर्दशे || घण्टोद्भवाः पञ्चदशे पदे सप्तदशेऽपि च । किरिकिट्टभवा अष्टादशे पाटा अभी स्थिताः || वीरदण्डयां वनिभवा अधिकारसंप्रकीर्तिताः । रागाणां षाडवाद्याच रागसंभवतापि च ॥ बर्ष्या वामोयकारेण तालरागार्णवस्स च । प्रबन्धः पृथिवीभत्र मुरारिप्रीतये कृतः ।। २४९ - ई ताललक्षणम् यचोदितं वर्णिषु कांस्यमयूँ घनं तदाद्यं किल मूर्तमाहुः । तीयनादेषु तदुद्भवत्वाद्धनाभिधा लाक्षणिकी प्रसिद्धा || तत्कांस्यकं तालयुग विद्ध्यात्समं सपादाङ्गुलयुम्मवक्तम् । सवर्तुल पिण्डित एतदत्र यवोन्मितं स्यादिति तालविज्ञाः || पादोगुजोन्मितमध्यरन्धं स व्यङ्गुत्सेधवशातिरम्यम् । · अत्युज्वलं विस्मृतनिम्नमध्यं कुमारिकायाः स्तनतुल्यरूपम् ॥ • सुजातकार्तस्वरलापयुक्तं कौशेयनेत्रांशुकजांचलाप्रम् । निवेशयेत्तत्र वरं च युग्मे ऋजूकृतं तद्विदधीत चास्मिन् || "प्रन्थिं ततो निर्गमनाय रन्ध्रदेशाविहायं बुधसम्प्रदायः .. आवेष्टितेनाञ्चलदोरकेण प्रदेशिनी सव्यकरेऽस्य सम्यक् आक्रम्य चाङ्गुष्ठतलेन सव्यां प्रदेशिनीमस्य च मध्यमाद्यम् । प्रसार दङ्गुलिकात्र्यं तदूर्ध्वास्यमल स्थिततालमेकम् ।। । तालस्वरूपविचारः सन्धार्य तिर्यङ्मुखमन्यतालं हस्तेन चार्य किल दक्षिणेन । तलप्रदेशान्तरलम्बमानाबलावलं सन्धरणीयमेतत् || अनुष्ठवन्तर्जेनिकाप्रभागे तस्याप्रभागेन ततोऽन्यदीयम् । सन्ताडयेन्मध्यमयास्य नादपरीक्षणं वीक्षणविद्विदध्यात्। प्राय: प्रदिष्टा इह सर्ववाद्यसमुद्भवा वाद्यविदांवरेण || कुम्भः तालसमम्- पुष्करवाद्ये तालवाद्ययोः समत्वापादनम् यच्छरीरं भवेद्गानं कलातालप्रमाणजम् । तत्प्रमाणं तु यद्वाद्यं तद्वै तालसमं भवेत् || - अवनद्ध साम्यम् चल्युटादिभागेन गुरुकुतकलात्मना । साम्यं यदनुवार्य स्वात्तत्तालसममुच्यते ॥ तालखरूपविचार: ताल: कालो न नित्योऽसौ खण्डकाळ : स्वरूपतः । चलनात्प्राणसंबन्धान्मितेर्जन्मादितोऽपि च || नाप्यनित्यः स तालोऽयं प्रत्यभिज्ञाप्रमाणतः । अनादिकालरूपत्वं नाशकस्याप्यभावतः ।। छात्र स्खण्डकाळ इति लघुगुरुप्लतादिरूपः । जन्मादिति ई- रस्य पञ्चमुखेभ्यो जनिताः तेभ्योऽन्ये ताला इति । लघुतादिरूपोऽयमनित्यमिति गीयते । उत्पत्तौ बाघकाभग्वानोधियो विषयान्तरम् || वीचीतरङ्गन्यायेन चोत्पत्तेर्शनिसंभवः । निराकारस्य तालस्य कालादिः प्राण एव न । कालादिर्वायुमिन्नश्च न प्राणो भक्कुमर्हति ॥ भरतः सृष्टालियपर्यन्तं वर्तमानस्त्वतीन्द्रियः । तालोऽनित्यो विनाशादिप्रत्ययस्फूर्तिगोचरः ।। केचित्त तालो. हि नित्य एव । यतः तालस्य जनयितृपरिकर एष नष्टः | तालस्तु नाभिव्यक्तिगोचर इति । । नाम्यः कालादिर्वायुभिन्नोऽपि तालस्य प्राण इष्यते । राज्ञो भृत्य इव प्राणो गौणोऽयं न विरुद्धयते ।। अच्युतरामः