पृष्ठम्:भरतकोशः-१.pdf/२८२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तालाक्षरम् तालाक्षरम् चूडामणिकारस्त्वाह प्रस्तारे तालसंबन्धिन्यक्षरं स्याचतुर्विधम् । संज्ञया तत्परिज्ञेयं द्रुतं लघु गुरुप्लुतम् ।। तालकलाविलासे उक्तम् - अनुद्रुतो द्रुतश्चैव लघुगुरु ततः परम् । पुतं चेति क्रमेणैव तालाङ्गानि च पञ्चवा ॥ हंसपाद काकपाद षष्टा केचिदूचिरे । चतुर्भिलघुभिर्युक्तं निश्शब्दे चिवताल के ॥ चतुर्वर्णैस्त्रिभिर्वर्णैः सप्तवर्णैश्च पञ्चभिः | नववर्णै: लघुर्भिन्न चतुरश्रादिजातिमान् || यथा चतुरः चतुर्वर्ण: । त्र्यअस्त्रिवर्ण: । मिश्रः सप्तवर्णः । पञ्चवर्णः खण्डः | नववर्णसङ्कीर्ण: । अत्र वर्ण इति लघुः । मार्गताले पञ्चवर्णी लघुः । आञ्जनेय आह लघुश्च द्विविधः प्रोक्तः स्वतन्त्राज्जातिभेदतः । चतुर्वर्णैरित्र मिर्वर्णैः तयोर्मितिरुदीरिता || इयं मितिश्चतुर्वर्णत्रित्रर्णात्मिका पाटाक्षरेष्वेव प्रयुक्ता । केचिदिति । तालकलाविलासचतुरसभा बिला सग्रन्थकारादयः। अथाङ्गकालयोरभेदत्वात्प्राणत्वहेतुमाह - अङ्गस्य कालदो नास्तीति यद्यपि तद्भवम् । अपि कालत्वमङ्गत्वे कमव्युत्क्रमभेदतः || अनुद्रुतद्रुतलघुगुरुप्लुतानामङ्गानां काल॰एवं मुख्यो भवति । तस्मारकाला भिद्यन्ते ते इति चेत् परिहरत्यपीति । क्रमव्यु- क्रमसंदतः । क्रमस्तु प्राणः कालः । व्युत्क्रमस्तु कालोऽङ्गम् । द्वाव- नुद्रुतौ कालौ । एको द्रुतकालः । द्वौ लघुकालौ । एको गुरुकालः । अयं कालः आणः । ताले तु गुर्वनन्तरं लघुः सुतो वा लुतानन्तरं गुरुलघुद्दुतेष्वन्यतमो वा । व्युत्ने कालोऽङ्गं भवति । | अयं तालावयवः । तालार्णवः ---प्रवन्धः गधे वा पद्यबन्धे वारागेनैकेन धीमता । तालैश्च बहुभिर्युक्तस्तालार्णव इतीरितः ॥ गद्यरूपोऽथवा पद्यरूपोऽयं बहुतालयुक् । येन फ्रेनाऽपि रागेण युतस्तालावो भवेत् || अच्युतः २५० सोमेश्वरः | हरिपालः तालिका—गीताङ्गम् चतुर्विंशतिगणपरिमाणवस्तुका । तालोडुपानि ब्रह्मताल इडावाश्च चक्रतालव सारसः । अर्जुनो मकरन्दश्च महासन्निश्च सप्तमः ।। सन्नितालव्यश्रवर्णस्तथा शरभलीलकः । कुण्डनाची यतिमुखः शेखरः परिकीर्तितः ॥ एभिर्द्वादशभिस्तालैरुडुपानि भवन्ति हि । तान्त्येवेति विबुधा निगदन्ति पुरातनाः ॥ करणं स्थानकं तल चारी च करयोः स्थितिम् । चमत्कारेण गृह्णीयात्पदयोस्तलकुटृनन् । इति तालशृङ्खला । obojil तिम्मभूपालः– देशीताल: तिम्मभूपालके त्रिः स्याद्नुर्वाद्यन्तप्लुतद्वयम् । SS SS SS SS SS SS तिम्मभूपालसोदर:-- देशीताकः अनन्तरं मतास्ताले तिम्मभूपालसोदरे वास्त्र्यं स्युः पगलभूपः कोदण्डविद्यते ।। SSISSISSISS तिप्पराजः– देशीताल: तिप्पराजाभिधे ताले मध्यस्थित विरामकम् । बिन्दुत्र्यं तथा पुखवयं षड्वारवर्जितम् || 000/itodolitodojilodolitoolit तिरश्रीनकुट्टिता मुडुपचारी अविकिट्टितः पूर्व स्वपार्श्वपरपाश्र्वयोः । मध्ये निवेशितः पश्चात्तिर्यक् तत्रैव कुट्टितः । यत्र सा स्यात्तिरचीनतान्वर्थनासभाक् || तिरश्वीना तिरवीना– ग्रीवा पार्श्वयोर्ध्वयोगे च चलनात्सर्पयानवत् । सा ग्रीवा तु तिरश्चीनेत्युच्यते नाटयकोविंदै: खङ्गे श्रमे सर्पगत्यां तिरश्चीना प्रयुज्यते || नाम्य: वेस: गोपतिप्पः गोपतिप्प: गोपतिप्पः अशोकः नन्दी