पृष्ठम्:भरतकोशः-१.pdf/२८३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तिरिपशृङ्खला क्षितिष्टबह: पर्वा तिरवीना मतासने । तिरवीना तु पार्श्वगा। तिरश्रीना समाधी स्यात् । पार्श्वगामि तिरश्चीनमुक्तं पद्मासनादिषु तिरिषगृहला- देशीनृचम् जानुपृष्टभ्रमरिका प्रपदभ्रमरी तथा । स्वस्तिक भ्रमरी चैव तदान्तमरी पुनः ॥ खण्डसूची भ्रमरिका मण्डिभ्रमरिका तथा । चक्रअमरिका चैव मण्डल भ्रमिरष्टमी | जानुभ्रमरिका पश्चात्कटिच्छिन्न भ्रमिर्भवेत् । करण भ्रमरी प्रान्ते त्वन्तर्जानुभ्रमिस्तथा । द्वादशैतास्तु पर्याया माह्या नृत्यविशारदैः ।। तिरिप भ्रमरी – अमरी अधिस्वस्तिकमादाय तिर्यग्भ्रमणतो भवेत् । कुचितं पादमुत्क्षिप्य पार्थेनाक्षिप्य पृष्ठतः । अभ्याङ्ग्रेस्वस्तिकं कृत्वा शरीरं भ्रामयेद्यदा | तिर्यग्यदण्डपक्षाभ्यां यथा स्यात्स्वस्तिकच्युतिः । तिरिपभ्रमरीत्येवा तदा तज्जैर्निगद्यते ॥ तिर्यक L पूर्वोपगमनाद्वाहुः तिर्यगाख्यो बुधैर्मतः तिर्यक् ञ्चिता- देशीचरी - चरणं कुञ्चितं तिर्यक् यत्र च प्रक्षिपेन्मुहुः । क्रमेण चारी सा तिर्थक्कुचितेत्यभिधीयते ॥ तिर्यक्ताण्डवचालनम्—चालकः तिर्यगूर्ध्व प्रसृतयोः पाण्योरेककरो यदा । नाभिप्रदेशे बिलुठेदन्यः पाइर्वान्तरं व्रजेत् । तदैन॑ चालकं प्राहुः तिर्थक्ताण्डवचालनम् || तिर्यगञ्चितम् श्रुतिकरणम् समपादाकृते तिर्थगुलवे तियेगश्चितम् । ज्यायनवेमाभ्यामिदं करणं न निबद्धं । कुम्भ: करणम् | अशोकः सोमेश्वरः ज्यायनः वेदः ज्यायनः अशोकः वेमः वेमः २५१ अशोकः निर्वक्ति इदं 1 तिर्यग्गतस्वस्तिकाग्रम्-~-चालकः द्विगुणं लुठितौ तिर्यकराचन्योन्यसंमुखौ । आगत्य स्वस्तिकीभूतौ पुरो बेगात्प्रसारितौ ॥ तथा स्वस्तिकभङ्गेन तिची प्रसृतौ यदि । तिर्यग्गतस्वस्तिका प्रस्तुवन्ति विपश्चितः || ति र्य नतम्——-शिरः तिर्यनतं यथार्थाख्यं चिन्तापीडादिषु स्मृतम् ! तिर्यनतोनतम् – शिरः तिर्यङ्नतोन्नतं तद्वत्सुश्रुषां विभ्रमादिषु | --- शिरः तिर्यङ्नतोन्नतिं प्राप्तं शिरस्तिर्यङ्गनतोन्नतम् । बिच्वोकादिषु कान्तानां तत्प्रयोग प्रचक्षते । तिर्यमुखा – देशीचारी स्थानके वर्धमानाख्ये स्थित्वा पादौ प्रसर्पतः । सव्यापसव्ययोस्तूर्ण यत्र तिर्यङ्मुखा तु सा || तिर्यक्सरणम् –उत्प्लुतिकरणम् यत्रैकेनैव पादेन तिर्यगुट्युत्य भूतले। निपत्यैकाङ्क्षिणा तिष्ठेत्तत्तियक्सरणं भवेत् ॥ तिलकः– गीतालङ्कारः (ध्रुवभेदः ) पञ्चविंशाक्षरः पादो यस्यासौ तिलकाह्वयः । ताले चाचपुढे ज्ञेयो वीरे वाप्यतेऽपि वा। ताले चाचपुटे ज्ञेयं गुरुर्लधुयुगं गुरुः ॥ गण्डभूषणम् तिलकम् --मात्रावृत्तम् चतुर्मात एकः पञ्चमात्र एकः जग ग तिलकवर्तना 1 नाममा प्रसिद्धा । तिवटम् – देशीनृत्तम् नवर्जिततवर्गेण गकारेण कन्चित्कचित् । तिवटम् बेसः व्यायनं. ज्यायनः बेमः बेमः संगीतसारः विरहाङ्कः