पृष्ठम्:भरतकोशः-१.pdf/२८७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तुष्टुसप्रियः अधः प्रसार्य वासोऽधिः स्थाप्यस्तेन सहैव तु । बामोऽलपद्मः पुरतः प्रसार्याधः पताककः ॥ हृदये वामशिखरं प्रसृतं च पताककम् | दक्षिणे तुलमुद्दिष्टं आदितालेन सूरिभिः || अत्र कुञ्चिता, तिर्यक्कुश्तिा, अपकुचिता, भ्रमरी, इति चतस्रञ्चार्यः । तुष्टुसप्रियः -- तानः गान्धारग्रामे नारदीयतान गमपनि सरि तूकः– देशीलास्याङ्गस् लयेन चलनं यत्र सलीलाववतंसकौ । दलद्धेलाप्रपचेन हाबप्रचुरतायुतौ । यत्र कर्णौ प्रकुर्वाते तं तूकं मुनयोऽबदन् । द्रुतमन्दादिभावेन चालनं हावपूर्वकम् । लीलावतंसयुतयोः कर्णयोस्तूकमीरितम् || तूर्णम् - वीणावादनमाणः कर्तरीश्वसिताभ्यां यत्कुहरेण समन्वितम् । निर्घोषरेफगमकै स्तूर्ण तत्करणं विदुः ॥ तूहली - सुषिखाद्यम् हस्तकमात्र वंशस्य यान्ते विनिवेश्यते । घटितं माहिषं शृङ्गं तूहली सा प्रकीर्तिता। तारनादं प्रतिभटभयवादनमीरितम् ॥ तूलिकाविचित्रम्-मेलरागः ( धीरशङ्कराभरणमेलजन्यः ) (आ) सरि गरिमपधस. (अव) सनि ध प ध म नि ध मग रिगस. तृतीयः -- देशीताल: तृतीये सु द्रुतादूर्ध्वं सविरामद्रुतद्वयः। । द्रुतद्वयं विरामान्तं तृतीयें। नान्यः 6 अशोकः | पार्श्वदेवः । मज २५५ कुम्भः | वेमः श्रीकण्ठः द्रुते द्रुते विरामः स्वात्तद्रुताभ्यां तृतीयकः। तद्वैतथुथुगधिकथ उधिद्दिल्यम् । गान्धारमन्द्रपूर्ण: षड्जन्यासग्रहांशकः । सप्तभिश्च स्वरैस्वल्पः कामोद्स्त्वपरो भवेत् ।। तृतीयकामोद:--रागः अंशग्रन्यासनिवासिषड्जो गान्धारमन्द्रस्समशेषनादः । सर्वम्रै स्वल्पकषानिकायां जातः कमोदन्तु भवेतृतीयः ॥ नान्यः तृतीयप्रहरगेयाः- रागाः वराटी तोडिका चैब कामोर्दा च बुडाद्रका । गान्धारी नागशब्दी च तथा देशी विशेषतः । भरो ज्ञेयो द्वितीय प्रहरात्परम् || तेजः अधिक्षेपावमानादेः प्रयुक्तस्य परेण यत् । प्राणात्ययेऽप्यसहनं तत्तेजः समुदाहृतम् ।। समानानां वशीयत्वं कर्मणा मनसा गिरा। यस्व सन्तः प्रशंसन्ति तदाहुस्तेज इत्यपि ॥ तेजस्वि अन्वेभ्योऽपि च भूयिष्ठा यस्मिंस्तत्परमाणवः । तेजस्वि तद्भवेद्वस्तु चक्षुषां प्रतिघातकम् || तेच तेन्नः—प्रबन्धाङ्गम् संस्कृतप्राकृताभ्यां च भाषयातिविचित्रया । तेन्नतेन्नेति यश्शब्दः सोऽयं मङ्गलसूचकः ॥ सुधाकला: मतम: दामोदरः भावविवेकः भावविवेकः हरिपालः तेनेति शब्दं किल तेन्नकः स्यात् श्रेय: प्रदो मङ्गलवाचकश्च । कथं तु तेन्नस्त्विह मङ्गलार्थो विहाय चोकारमथेतिशब्दम् ॥ अत्रोच्यते तत्त्वमसीतिवाक्ये सूत्रेषु वा सत्यवतीसुतस्य । तवाक्येsपि च तैत्तिरीये ब्रह्मैव लक्ष्यं किल तत्पदेन ॥ हरो हरिश्चापि विरिश्चनश्च सुरास्त्रिका तत्पदकीर्तनेन । अतश्व गानेऽपि च तेन्नकारः तालप्रयोगेऽपि च तत्तकारः अतीवकल्याण विशेषवाची भवेदयं सर्वजनप्रसिद्धः ॥ रघुनाथ: