पृष्ठम्:भरतकोशः-१.pdf/२८९

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लोडी -मेलराग: ( हनुमतोंडीमेलजन्यः ) (आ) सरिगमधनिस. ( अब ) सनिधम गरिस. अथ तोडी षाडवाडा न्यासांझग्रहमध्यमा । संपूर्णा षड्जतारा च मध्यमे मन्द्ररूपिणी ।। मध्यमांशग्रहन्यासा संपूर्णा सप्तभिः स्वरैः । पचमे कम्तिा नियं मन्द्रगान्धारभूषिता || षड्जतारा निषादास्या भूयिष्ठा रिषभेण तु । नाम्ना तोडीति विख्याता गुहृषाडवसंभवा || मध्यमांशमहन्यासा गतारा सहशखरा । संपूर्णा मन्द्रगान्धारा तोडिका परिकीर्तिता ।। अंन्यासह घृत मध्यमकसतारमन्द्रगान्धारा । समशेषा संपूर्णा चान्दोलितगमका च तोडिका कथिता || नान्यः मध्यमांशग्रन्यासा तोडिका शुद्धषाडवात् । जाता मध्याह्नसमये गेया शृङ्गारवीरयोः || भङ्गं षाडवरागस्य संपूर्णस्य समस्वरः, षड्जतारश्च मन्द्रश्च न्यास ग्रहमध्यमः । तोडिनाम प्रसिद्धोऽयं रागो हर्षे प्रयुज्यते ।। मध्यमांशग्रन्यासा सौवीरी मूर्छना मता । संपूर्णा कथिता तज्ज्ञैः तोडी कैशिकसुन्दरी । ग्रहांशन्यासषड्जा च केचिन प्रचक्षते ।। शुद्धषाडवरागाडा संपूर्णां च समखरा । षड्जतारा ममन्द्रा च न्यासांशग्रहमध्यमा | कम्पिता पमेनैव तोडी हर्षे नियुज्यते ! मझ ग्रहांशन्यास के षड्जस्तोडी रागाङ्गसंयुजि । --- रागाझरागः गमन्द्रा तारसा शुद्धा षाडवादादिमध्यमा । गातव्यस्सर्वदा तोडी संपूर्ण समकम्पिता || 19 सोमेश्वरः याष्टिक नारायणः जगदेवः दामोदरः हम्मीरः मद भमाधवः २५७ --रागः ( वंशे वादनक्रमः ) ठु मध्यमं तु ग्रहं कृत्वा कम्पवेत्तत्परं स्वरम् | चतुर्थ तु विलम्व्याथ तृतीयै च स्वरं अयेत् || द्रुताहतं विधायैनं पुनः प्रोच्य तमेव च | ग्रहे चेन्न्यस्यते तोड्याः स्वस्थानं प्रथमं भवेत् || पूर्वस्वस्थानवत्कृत्वा रोहणं पञ्चमं स्वरम् । स्पृष्ट स्थायित्वरान्तं चेदवरोहो विधीयते ॥ तदा द्वितीय स्वस्थान तोड्या: प्रोक्तं तु पण्डितैः षष्ठवरावधि प्राग्वत्कृत्वारोहं ततः परम् ॥ स्थायिवरावधि यदावरोहः क्रियते तदा । स्वस्थानं तु तृतीयं स्यात्तुर्ये स्वस्थानके पुनः || अष्टमस्वरपर्यन्तं विधायारोहणं ततः । महत्वरावधिप्राग्वदवरोहो विधीयते । संप्रोक्तो लक्ष्यतत्त्वज्ञैर्मुद्रितः स्याग्रहस्वरः || तोडीरागध्यानम् तुपारकन्दोज्वलदेहयष्टि: काश्मीरकर्पूर विलिप्त देहा विनोदयन्ती हरिण वनान्ते वीणाधरा राजति तोडिकेयम् || इयं मालवकैशिकभार्या । मृणालकुन्देन्दुसमानगात्री विलितदेहा हरिचन्दनेन । विनोदयन्ती विपिने कुरङ्गं तोडी विपक्षी दद्धती कराभ्याम || कादम्बरीरसवपूरितकापात्रां विन्यस्त्वामकरोमित चारुवक्ताम् । सव्येन नायकपटाप्रदशां वहन्तीं तोडी सदा मनसि मे परिचिन्तयामि || तोरणम् --- चालक: • पुरस्तातहतिको भूत्वा ततो विच्युतितां गतौ । पार्श्वयोर्लोडनं प्राप्य पुनस्लस्तिक बन्धनौ ।। स्थित्वा शर्षोपरिकरौ ततस्तौ विश्रुतौ पुरः । · लोलितौ यत्र तत्प्रोत चालकं तोरणासिंधम् || तोरणम् नेमः दामोदरः श्रीकण्ठः रागसागरः अशोकः