पृष्ठम्:भरतकोशः-१.pdf/२९०

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

तोराली तोराली-नेलराग: ( नटभैरवीमेलजन्यः ) (आ) सगमपधनि पस. (अव) सनि ध प म गरिस. त्यागसिहासनाधीशः– देशीताल: त्यागसिंहासनार्थीशोऽन्तस्त्रिद्गौ फुतेऽन्तरे 550005'5 लवणा रागः पश्चमाद वर्षभहीना गतारा शुद्धपञ्चमात् । गमकद्विगुणागोचै: लवणान्दोलित रैः ॥ द्विगुणस्फुरिता पांशा धन्यासा वर्जितर्षभा | वाजपेयिकतानाढया श्रवणा बहुपन्चमा || पञ्चमबहुलैगमकै रिषभवियुक्तै रसस्फुरै द्विगुणैः । पूर्वबदपरा श्रवणा पचभजनिता तु जगति सदा ॥ सनिधैः स्फुरितैरसांशा पञ्चमर्षभ वर्जिता । टकरागोवा सा तुत्रवणा रत्यां विचक्षणा ||


भाषाङ्गरागः

शुद्धपञ्चमभाषा या तज्जाता त्रवणाऽपरा। अतारा प्रथमे यामे प्रार्थनायां च गीयते ॥ लवणावङ्गाली-२ धांशा षड्जेन बहुला सुरितैर्गम कैर्युता । परिहना भिन्नषड्जे विभाषावणा सता || मुझ त्रवणोद्भवा - राग: कुरितैः षड्जगान्धारमध्यमै रिपवर्जिता मापन्यासा च सनिघतारा स्यात्तूवणोद्भवा ।। २५८ गोपतिप्पः मोक्षः नान्यः धैवतषड्जनिनादैर्बलवद्भिस्सरफुरैर्गमकैः । द्विगुणैर्युक्ता त्रयणा परिहीना सूरिभिः कथिता ॥ -प्रथमरागः या भिन्नषड्जात्तवणा तदर्श जगाद तां त्रावणिकां मतङ्गः । हीना रिपाभ्यामपि धैवतांशा कश्चित्प्रदिष्टः स्वयमेव मेघः ॥ मोक्षः कश्यपः नान्यः कश्यपः भट्टमाघवः नाभ्यः नान्यः सगमैनलवद्भिर्मापन्यासेन सनिधतारयुता | नवणोद्भवा च परितः परिरहिता भवति लक्षणतः ।! वस्ता-दृष्टि: उद्वृत्तवर्त्मना दृष्टिः तथोत्कम्पिततारका प्रस्फुरत्फुलमध्या च बस्ता त्रासे प्रयुज्यते ऊर्ध्वोद्धान्त पुन्हा कम्पमानकनीनिका | लस्ता दृष्टिरियं लासे वेपथौ च प्रकीर्तिता ॥ वावणिकारागृध्यानम् कदलीमूलासीना पीनकुचाधीननायका तन्वी | कनकनिभा शुभहारा वात्रणिका वर्ण्यवेणीका || लावणी--- रागः तदनु त्रावणी नाम्ना भिषड्ज समुद्भवा । धैवतांशयुता सेयं वर्जितर्षभपञ्चमा अयं तु मेघनादरस्याइन्थेस्मि... समीरितः ॥ त्रासः -- चित्राभिनय: विद्यत्पिशाचगर्जाद्यैर्जनितस्त्रास इष्यते । कर्तरी चोर्ध्वभागे तु चालिता विद्युदर्शके || पताकौ द्वौ चोर्ध्वमागे चालितौ भूत्तदर्शने । सर्पशीर्षः पुरोभागे बद्धश्चेत्सर्पभावने ॥ _व्यभिचारिभावः लावणी भवति चाल - सोमेश्वरः वेमः तत्वज्ञर्मनसः कम्पस्त्रास इत्यभिधीयते । गजमेघाश निरंथूणसंघट्टादुपजायते । भवन्ति पतनोत्कम्प संभ्रमालोकनादयः ।। सोमनाभः दुकाननिपातनिर्धाताम्बुधरमदासत्वपरवादयो वि भावाः । संक्षिप्ताङ्गोत्कम्पनवेपथुस्तम्भरोमागदप्रलापाद- | योऽनुभाषा: विनायकः महाभैरवनादाचे (दे) स्त्रासात् ( सः) समुपजायते । स्रस्ताङ्गाक्षिनिमेषैश्च तस्य त्वभिनयो भवेत् ॥ भरतः वासो भयात्पृथगुद्वेगह्रूपः । सत्वाशनिरवादिभिर्जायते । कम्पस्तम्भसर्वाङ्गपिण्डनगद्दोक्तिभिरभिनेयः । सागरः सर्वेश्वरः