पृष्ठम्:भरतकोशः-१.pdf/२९१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

शिकली तिकली– देशीलास्याङ्गम् विधुता है रिशरोभेदैस्तत्तद्भावोपबृंहितैः मनोहरैर्युता ताळलयछेदानुसारिभिः ॥ गतिः स्थितिर्वा नर्तक्याः प्रेक्षकानन्ददायिनी । त्रिकली कथ्यते तज्जै: नृत्तशोभाविधायिनी त्रिकोणम् --- पादमणिः | समस्थितस्य यस्याः पृष्ठतः पुरतस्तदा । सदमेऽङ्गली पृष्ठर्वसुधां ताडयेद्यदि । तंदा त्रिकोणमान्चष्ट रूपनारायणो नृपः ॥ त्रिकोणचारी - मुडुपचारी अङ्ङ्घ्रिति॑िवेशितो यत्व स्थापितोऽङ्गुलिपृष्ठतः । निकुट्टितः पुरः पार्श्वे पृष्ठे वाथ निवेशितः || अरिङ्गलिटन पुनरस्थाने च कुट्टितः । सोक्ता त्रिकोणचारीति सद्भिरन्वर्थनामका || विगतम् – पुष्करवाद्ये गतिः सा च विविधा तत्वं, अनुगतं, ओघ इति । - पूर्वरङ्गाङ्गम् विदूषकसूत्रथारः तथा वै पारिपाश्र्वकः । यज्ञ कुर्वन्ति सञ्जरूपं तत्रापि त्रिगतं मतम् ||


वीध्यङ्गम्

श्रुतिसारूप्याद्यस्मिन्बहवोऽर्था युक्तिभिर्नियुज्यते । यद्धास्य महास्य वा तत्तिगतं नाम विज्ञेयम् ।। बेमः भरतः भरतः | शब्दसारूप्यावहत्र इति प्रन्नप्रतिवचनस्व स्वभावा यत्र नि- युज्यन्ते युक्तिभिरिति काक्कादीनां तथैवोपपत्तिभिः । त्रिशब्दो- ऽनेकोपलक्षकः । अनेकमथे गतमिति त्रिगत वाक्ये मुख्यमुत्तरं अनेकप्रश्नसाधारणम् । इह तु य एव प्रश्नः तदेव प्रतिवचनमिति विशेषः । २५९ अभिनवः फुटभाव्यर्थ कथनं त्रिगतम् । यथा - रत्नावल्यां द्वितीयेऽङ्के एषा पुनरित्यादि सुसंगतावचनम् | सागरेः यत्रानुदात्तवचनं विधा विभक्तं भवेत्प्रयोगे तु हास्यरससंप्रयुक्तं तत्तिगतं नाम विज्ञेयम् || यथा - पुल्लसके रूपके तरलमित्यादि वाक्यम् | -अवनडाइम् तत्त्वानुगतौघानि । अक्षरबा कुटपदवर्ण तथैव वृत्तसमन् । सुविभक्तकरणयुक्त तत्त्वे वाद्यं विधातव्यम् || समपाण्यवपाणियुत स्फुटमहारकरणानुग चैव । गेयस्य च वाद्यस्य च भवेद्घाताय तदनुगतम् !| नैककरणाश्रयगतं सुपर्युपरिपाणिकं द्रुतलयं च आषिद्धकरणबहुल योज्यं वायं बुधैरोवे || विगता— भक्ताल: गुरुद्वयं लचतुष्कं गुरुद्वयम् । ss11tss त्रिगुणनट्टा--- रागः नहा त्रिगुणपूर्वा स्वात्तद्वदेव मता बुधैः । तद्देवेति षड्जस्यांशमहन्यासत्वमुक्तम् । त्रिगुणा-- रागः त्रिगुणा षड्जभूयिा छुपाङ्गा षड्जसंभवा । त्रिगुणैव लवणेति गायकेषु प्रसिद्धा स्यात् । --पाटवाद्यम् प्रत्येकं त्रिगुणीकृत्य त्रीणि खण्डानि यत्र च । वाद्यन्तेऽसौ बुधैरुक्ता त्रिगुणा सा पुनस्त्रिधा त्रैविध्यादादिमध्यान्ता खण्डानां परिकीर्तित। || खण्डत्रयं भवेद्यस्यामेकैक त्रिगुणं ततः । बायते यत्र सा प्रोक्ता त्रिगुणा बाद्यवेदिभिः ॥ बैगुण्यादादिमध्यान्तवण्डानां त्रिविधा च सा | क्रमव्युत्क्रमतो द्वधा द्वैगुण्यादत षड़िधा || ताले च चतुरश्रादावथ कापि दलत्रयम् । मानेनेकेन खण्डस्य प्रयुज्याथ दलत्रयम् || त्रिगुण भोज: भरतः नान्यः भरः मदः वेमः