पृष्ठम्:भरतकोशः-१.pdf/२९२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिणेवकृतिः चतुरश्रव्य श्रमिस्तालैरेव माद्भवेत् । अथ चैककरे ताले द्विकले च चतुःकले || त्रिभिर्दलैः क्रमादेवं त्रिगुणां जगदुर्बुधाः । चचत्पुढे भवेदेकं परं चाचपुढे तथा || तृतीयं मिश्रताले च त्रिगुणां तो अगुः परे । प्रोक्तं कलाभिरष्ट्राभिः पदमस्याश्च सूरिभिः ।. खण्डमेकं भवेत्पादैः चतुर्भिर्नियमस्त्विह । अस्या अन्येऽपि भेदाः स्युरूह्यास्तेऽप्यनया दिशा || विणेवकृतिः ---उपाङ्गराग: पश्र्चमांशमहन्यासा स्वरूप गान्धाररचिता । स्वतारमन्द्रषड्जा च त्रिणेत्तकी भवेत्तु सा || -रागः आषर्ड्स तारमन्द्राढचे पन्यासांशग्रहान्विता । समस्वरालपगान्धारा त्रिणेत्राख्या कृतिर्भवेत् । पञ्चमादिर्यतस्तस्मादुत्सवादौ नियुज्यते ॥ त्रिणेल क्रिया– रागः त्रिणेत्रपूर्वाथ कृतिस्तारमन्द्राथ षड्जके समस्वराल्पगान्धारा न्यासांशग्रहपञ्चमा || त्रितन्त्रिका -- वीणा नकुलादीनां लक्षणे द्रष्टव्यम् । त्रिताडितम्-शदमणि: अङ्गुलीपृष्ठभागेन पार्ष्णिनान्तस्थलेन च । सन्ताङ्य धरणीभागमेकस्मिन्विरते सति ॥ 11 सहपश्चमकांशा मध्यन्यासा समस्वरा गाल्पा । ज्ञेया त्रिणेत्रकृतिरिति सावधि तारा च मन्द्रा च मन्यासा सग्रहा पांझा गान्धाराल्पा समस्वरा। आषड्जं तारमन्द्रा च त्रिणेत्राकति रिष्यते ॥ अङ्करन्यो नि पार्श्व ब्रजेस्ताडयति क्षितिम् । बहुशो यत्र तत्प्रोक्तं नृत्तविद्भिस्त्रिताडितम् ॥ मोक्षदेवः त्रिनृत्तम् – पूर्वरङ्गाङ्गम् त्रिसाम स्यात्तिवृत्तं च विलयं च त्रिपाणि यत् । वागसत्वाभिनयैः विनृत्तमभिधीयते ॥ भसाधवः जगदेकः हरिः नान्यः २६० मतङ्गः । शारदातनयः I निपताकः—हस्तः स एव त्रिपत्ताकस्स्याद्वक्रितानामिकाङ्गुलिः । दध्यादिमङ्गलद्रव्यस्पर्शादौ स विधीयते ।। पराङ्मुखस्स्यादाह्वाने लग्नद्वयङ्गलिकुञ्जनात् । बहिः क्षिप्ताङ्गलिद्वन्द्वोऽधस्तलोऽनादरोज्झिते || नमस्कारे त्वसौ कार्य: शिरस्थः पार्श्वतस्तलः । उत्तानिताङ्गलिद्वन्द्वो वदनोन्नामने मतः || सन्देहे दधदङ्गुल्यौ क्रमेणैव नतोन्नते। अधोमुखः शिरःप्रान्ते श्रमन्नुष्णीषधारणे ताहगेव किरीटस्य वृतौ सूर्योर्ध्वदेशगः । अनिष्ठे गन्धवाग्घोषे नासास्यश्रोन्नसंवृतिम् ॥ अङ्गुलीभ्यां क्रमात्कुर्वन्पक्षिस्रोतोनिलेषु तु । क्षुद्रेषूर्ध्वम घस्तिर्यक्रमाच्छन्दधत्तथा अधोमुखचलाङ्गुल्यौ कटिक्षेत्रगतः करः । असे तन्यार्जन च स्यादधोयान्तीसनामिकाम् || नेत्रक्षेत्रगतां बिभ्रत्तिलके तु ललाटगाम् । अलकस्यापनयने धत्तामलकान्विताम् || त्रिपताकम्-करणम् पाद: कुट्टनसंयुक्तः विपताकौ करावपि । कटिपादावधिस्यातां रेचित त्रिपतकिये || त्रिपताकतना सव्यापसव्यतो भ्रान्त त्रिपाको मुहुः करौ मणिबन्धावधि प्रोक्ता त्रिपताकाख्यवर्तना || त्रिपुट:-गुवालकार: त्रिपुटायेन तालेन निबद्धस्त्रिपुटः स्मृतः । त्रिपुटे द्वौ द्रुताबादौ प्रथग्थक्षरसम्मितौ ।। विरामान्तः द्रुतः पश्चादक्षरत्रयसम्मितः । आइत्य त्रिपुटस्तालको ज्ञेयरसताक्षरीमितः ॥ त्रिपुट सरिग सरिगम, रिगम रिगमप, हरिपाल: त्रिपाणिकम् - पुष्करवाद्ये पाणिप्रयोगः सच त्रिविधः, समपाणिः, अवपाणि, उपरिपाणिश्चेति भरतः अशोकः कूटमखी