पृष्ठम्:भरतकोशः-१.pdf/२९३

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिपुटः त्रिपुटः ---(तिविङः ) प्रवन्धः निरूप्यतेऽथ तिविडा रागैर्युक्ता यथोचितैः त्रिपुटाख्येन तालेन गेये उग्राहकावे || आभोगे नायकस्यात्र गेये विरुदनामनी । विपुटा कीर्तिताचैवं.. १३ -ध्रुवताल त्रिपुटे द्वौ द्रुतावादौ पृथग्द्र्यक्षरसम्मितौ । विरामान्तद्रुतः पश्चादक्षरत्नयसंमि॒ितः । आहत्य त्रिपुटस्तालो ज्ञेयरसप्ताक्षरीभितः ॥ त्रिपुण्ड्रः-- हस्तः तिर्यग्बद्धास्तिस्रोऽङ्गुल्यः कनिष्ठाङ्गुष्ठसंयुते । त्रिपुण्ड्रनामको हस्तः कीर्तितोभरतादिभिः ॥ फालस्थले चोर्ध्वभागे चलितरसोर्ध्वपुण्ड्के । अधोभागे च चलितः भ्रान्तिभावनिरूपणे || भ्रान्तिः परवञ्चना | फालस्थले तु तिर्यस्थो फालभाग निरूपणे । तत्रैव चलितो ह्येष विभूतेर्धारणे भवेत् ।। •पुरोमुखः पुरोभागे स्थितश्चेत्कुड्यबन्धने । त्रिपुण्डाव्यस्य हस्तस्य विनियोगो विनिश्चितः || त्रिपुरुषः--वंशः यंशे त्रिपुरुषे दण्डो यवद्वतयसंयुते । चतुर्दशाङ्गुलैर्मध्यं त्र्यङ्गुल द्वियवाधिकम् ।। मुखतालाख्यरन्ध्रस्थं स्थानमन्तर सप्तके । यबद्वयं समासेनाङ्गुलद्वितयसंयुतम् । यवद्वयं विजानीयादन्तरालेषु सप्तसु । शेषं लक्षणमेतस्मिन् चतुर्मुखवदीरितम् ।। त्रिपुरेश्वरी-मेलरागः ( कनकाझीमेलजन्यः ) (आ) सरि गमधनि - स. (अव) सनि ध प मधम गरि - स. ध विकरविधानम्-त्रिपुरे पौष्करस्य तु वाद्यस्य मृदङ्गपणवाश्रयम् । तु विधानं सम्प्रवक्ष्यामि दर्दरस्य तथैव च । हरिपाल: वेङ्कटमखी विनायकः म 1 { षोडशाक्षरसंपन्नम् । द्विलेपनं षट्करणं त्रियति त्रिलयं तथा । त्रिगतं रंग त्रिपाणिकम् || दशार्धपाणिप्रहरी कारं विमार्जनम् । विशयलङ्कारयुतं तथाष्टादशजातिकम् । एभिः प्रकारसम्पन्न वाद्ये पुष्करर्ज अवेत् || त्रिपुष्करस्य प्राधान्यम् यावन्ति चर्मनद्धानि यातोद्यानि द्विजोत्तमाः । तानि त्रिपुष्करायानि ह्यवनद्धमिति स्मृतम् || एतेषां तु पुनर्भेदाः इतसंख्याः प्रकीर्तिताः । किन्तु त्रिपुष्करस्यात्र लक्षण प्रोच्यते मया || शेषाणां कर्मबाहुल्यं यस्मादस्मिन्न | न स्वरा न प्रहाराच नाक्षराणि न मार्जनाः || भेरीपटझझामिः तथा दुन्दुभिडिण्डिमैः । शैथिल्यादायतत्वाच स्वरे गाम्भीर्थमिष्यते । प्रायशस्तानि कार्याणि काले कार्य समीक्ष्य तु || विमचारः विप्रचारः – अवनद्धाङ्गन् समप्रचारों, विषमप्रचार: समविषमप्रचारश्चेति । ये मार्गा: पूर्वमुक्तास्तु चत्वारो नियताक्षराः | तच्छेषभूतं विज्ञेयं प्रचारत्रितयं बुधैः ।। समोऽथ विषमञ्चै तथान्चैवोभयात्मकः । प्रचारस्त्रिविधश्चैवं भरतादिमतो यथा । यत्प्रकृष्टं तु चरणं व्यापारः करयोर्द्वयोः । आतोद्यस्य विधौ सद्भिः स प्रचारोऽभिधीयते || प्रचारत्रितयं चैतचतुर्मार्गाङ्गमुच्यते । वामोर्ध्वयोर्वामः सव्यो वै दक्षिणोकं चापि । कार्यसमप्रचारे ह्यालिते वाद्यकरणे तु । वामोर्ध्वकसव्यानां महतो बाम: करस्तु कर्तव्यः सब्योर्ध्वक संयोगात्महतो विषमप्रचारे तु । खच्छन्दतः कराणां प्रहवं शेषेषु मार्गकरणेषु । अडित गोमुखयोगे समविषमो हस्तसञ्चारः || भरतः भरतः भरतः अयं भावः । आलिप्ताहितगोमुख मार्गेपुष्करे वाममुग्वे वामहस्तः । दक्षिणे दक्षिणहस्तः । प्रहले प्रवर्तितश्चेस समचारः । वाम- दक्षिणमुखयोः व्यत्यस्तकरप्रहार: विषमप्रचारः । यथेच्छं 'हस्तयोः प्रहार: समविषमः । स त्वतिगोमुखयोरेव प्रयोज्यः । समस्त्वालिप्तमार्गे| विषमस्तु वितस्तामार्गे श्यात् ।