पृष्ठम्:भरतकोशः-१.pdf/२९४

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लिप्रहारम् त्रिप्रहारम् - त्रिपुष्करे निगृहीतः अर्धनिगृहीतः मुक्तः - इति 1 त्रिभङ्गी - दर्शनम् मूलमध्यप्रभागेषु त्रिभङ्गया विषयमहः | तत्तिभङ्गीति कथितं.... --.देशीताल: त्रिभङ्गिनाम्नि ताले तु लघुद्न्द्रं गुरुद्वयम् | ||ऽऽ --प्रबन्धः त्रिभङ्गिः पश्यति जगदेकमल आह । तत्रैव द्रष्टव्यम् । भिन्नवृतैस्त्रिभिः पादः सरपाटसमन्वितैः । तालत्रयनिबन्धश्चेत् त्रिभङ्गिरभिधीयते ॥ एवं भिन्नैस्त्रिभिर्वृत्तैः स्वरपाटसमन्वितैः । कृत्वा पादत्रयं गेयः विभङ्गिस्युस्त्रितालकाः ॥ अथवा भिन्नवृत्तस्यैः पादरेवं त्रिभिर्युतः । रच्यते पूर्वमार्गेण तथाऽपि स्यात्तिभङ्गिकः ।। त्रिभङ्गी – करणम् 1- शारदातनमः त्रिभङ्गीनमित्तं गात्रं पादौ च स्वस्तिकीकृतौ । बक्षस्थः खटको बामो दक्षिण चालपशवः । उत्तानशिशरसि न्यस्तस्त्रिभङ्गीकरणं तदा । -प्रबन्ध: वारत्रितयमावर्त्य स्वराः पाठा: पदानि वा रागैस्त्रिभिस्त्रिभिस्तालैः गीयतेऽथ द्वितीयके । अभङ्गाख्येन तालेन गेयाः पाटपदान्तराः | तृतीयस्तु त्रिभिर्वृत्तैः केवलैरेव गीयते ॥ त्रिभाना वृत्तेन गीयते यस्स तुर्थकः । यो देवतात्रयतुत्या गीयते स तु पञ्चमः || आभोगोऽन्यपदैरेव न्यासस्तावद्विमानकः । इति त्रिभङ्गिरुद्दिष्टो.. ..! भरतः । रागैस्त्रिभिस्त्रिभिस्त लैर्यत्र पाटपदश्वराः । यथोचितं निबद्धधन्ते त्रिभद्भिः सोऽयमादिमः || सोमेश्वरः देवण: २६२ हरिपाल: | 1 एकरितभङ्कितालेन गेयः पाटपदस्खरैः । एको वृत्तत्रयेणाथ वृत्तेनैक स्त्रिभङ्गिता || एको देवस्यः स्तुत्या त्रिभङ्गिरिति पछधा । अन्यैः परिहाभोगो न्यासस्तालस्य नामतः ॥ त्रिभङ्गीपर्णसारकम्–चालकः स्वपार्वतो विदिग्भागे पूर्व वा यम् । तिर्थक् च मण्डलावृत्या लुठनं युगपद्यदि | कुरुते तदिदं प्राहुः त्रिवर्णसारकम् || लिभङ्गीवलितम्-करणम् पादौ च स्वस्तिकीभूतौ त्रिभङ्गीवलितं वपुः । वक्षःस्थः खटको वामो दक्षिणञ्च लताकरः । त्रिभक्विलितं नाम तदन्वर्थमुदाहृतम् || त्रिभिन्न:- देशोताल: ताले त्रिमिन्नसंज्ञे तु क्रमालगुरुप्तताः। 1ऽऽ त्रिभुवनरायरगण्ड:-देशीताल: ताले ततस्त्रिभुवनपूर्वे रायरगण्डके | बिन्द्रोर्मध्ये च षट्कृवो ललगारसमुदाहृताः ।। ●॥ sus||s ||suss .. त्रिमार्जनम् त्रिमार्जनम् - त्रिपुष्करे मायूरी | अर्धमायूरी | कार्मारवी इति । - अवनद्धाङ्गम् मायूरी ह्यर्धमायूरी तथा कार्मास्त्रीति च । तिरुस्तु मार्जना ज्ञेयाः पुष्करेषु खराश्रयाः || गान्धारो वामके कार्यः षड्जो दक्षिणपुष्करे | ऊर्ध्वके पञ्चमश्चैव माथूय तु स्वरा मताः || वामक पुष्करे षड्जर्षभो दक्षिणे तथा । ऊर्ध्वके धैवतश्चैव मर्धमायूर्युदाहृता । ऋषभः पुष्करे वामे षड्जो दक्षिणपुष्करे । के कार्य: कामरव्यारस्वरास्त्वमी ||. एतेषामनुवादी तु जातीनां यः ख्रो मतः । आलिङ्गमार्जना प्राप्तो निषादस्व विधीयते ॥ सोमराजः वेभ देवण: वेभः गोपतिप्पः भरतः