पृष्ठम्:भरतकोशः-१.pdf/२९५

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

लमूर्तिः मायूरी मध्यमप्रामे षड्जे त्वर्धा तथैव च । कार्मारवी तु कर्तव्या साधारण समाश्रया || स्वराः स्थानस्थिता ये तु श्रुतिसाधारणाश्रयाः | त एव मार्जनकृताः शेषासारिणो मता: । भरतः षड्जे त्वर्धेति । षड्जत्रामे त्वर्धमारीत्यर्थः । साधारणेति श्रुतिस्वरसाधारणे । त एवेति । ते स्थायिस्वरा इत्यर्थः । त्रिमूर्तिः -- मेलरागः ( षण्मुखप्रिया मलजन्यः ) ( आ ) सरि गमध नि स. (अव) सनिधम गरिस. त्रियतिः— त्रिपुष्करे समा, स्रोतोवहा, गोपुच्छा चेति । निरधरः – धातुः विस्तारस्वरघातेन धातुस्विरधरो भवेत् । - वीणायां धातुः तारस्वरे त्रिराघाताद्धातुस्त्रिरधरो भवेत् । त्रिरुत्तर: – धातुः मन्द्रस्वरत्रिराघाताद्धातुमाहुस्त्रिरुत्तरम् | - वीणायां धातुः मन्द्रस्वरे त्रिराघाताद्धातुईयरित्नरुत्तरः । त्रिलयम्-त्रिपुष्करे द्रतमध्यविलम्बितास्त्रयो लया. मण: भरतः भरतः त्रिलोचनः एतन्नामानौ द्वौ स्तः । एकः पार्थविजयनाटककर्ता । राजशे- खरेण बहुमानितः । अन्यः नाटथलोचननामकनाट कलक्षण- अन्थकर्ता | तेन राजशेखर बाळरामायण सूचितम् | तस्माद् द्वापि मिनाविति स्पष्टम् । त्रिवणा-रागः विवणा सा च विज्ञेया ग्रहांशन्यासचैत्रता । औडुवा रिपढीनेयं विद्वद्भिः परिकीर्तिता ॥ दामोदरः

त्रिवणा शब्द ववणाशब्दस्य रूपान्तरं स्यात् ।

२६३ विणारागध्यानम् | त्रवणेति नामान्तरम् । 1 चारुरस्भातरोर्मूले निषण्णा कनकप्रभा | नताङ्गी हारललिता कान्तेन त्रिवणा सता || विवणी - मेलराग: गौरीमेलसमुत्पन्ना विवणी मधुरोझिता। अवरोहणवेलायां षड्जोद्राहा सरिस्वरा || 1 खाय -वक्षोभूषणम् त्रिवर्णः– देशीताल: त्रिवर्णो लौ दूतौ लौ च । 1100|| ---वर्णालङ्कारः (अवरोही) धाधधपम गा गगरिस. -वर्णालङ्कारः भत्त्यरवस्त्ररावृत्तो यदा संपद्यते तयोः । तदा विवर्णनामानमलकारं प्रचक्षते || सरिगगग मपधधध. तयोः द्वयोः कलयोः । पनि त्रिवली विंशत्यङ्गुलदीर्घा स्यात्सप्ताङ्गुलमिता मुखे । मुष्टिप्रविष्टमध्या सा विवली लोहमण्डली || कवलानद्ववदना सप्तरन्स्यन्त्रिता । मध्ये च वेष्टिता रज्वा सूत्रनिर्मितया दृढम् || कच्छास्कन्धे निधायैषा सव्यदक्षिणपणिना | दं दं दोमधेरै: पाटै: वादनीया विचक्षणैः || मधुपानप्रमत्तानां योषितां लास्वर्तते । चादनीया विशेषेण सलोदो ध्वनिसंयुता || तिवली पण्डितमण्डली –अवरुद्धम् इस्तप्रमाणा त्रिवली कार्या सप्ताङ्गुला मुखे । लोहमण्डलकोपेता मध्ये माह्या च मुष्टिना || अहोनिलः मदन: सोमेश्वरः