पृष्ठम्:भरतकोशः-१.pdf/२९६

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

त्रिशूलहस्त: कवलेनामृतमुखी सप्तछिद्रनियन्त्रिता रज्वा च ऋणया गाढतरं मध्ये च वेष्टिता || त्रिकच्छया धृतास्कन्धलम्बिन्या हस्तमात्रया | तंदोदां दाक्षरैर्नित्य करयुग्मेन विद्यते || त्रिशूलहस्तः निकुञ्चयित्वाचा कनिष्टां च त्रिशूलकः । पुरोमुखः पुरोभागे दर्शितश्चेत्तिशूलकः । त्रिसंख्याबोधने चैत्र त्रिशूलाल्यकरो भवेत् || त्रिशूलिनी-मेलरागः ( शूलिनीमेलजन्यः) (आ) सगमप ने स. (अव) सनिवपम रिस. त्रिष्टुप छन्दोवृतानि त्रैष्टभे द्वे सहस्रे च चत्वारिंशत्तथाष्ट्र च । २०४८ विसञ्चः --हस्तपाट: विकसनाद्वामहस्ताङ्गुष्ठविवर्धनात् । स्कन्धस्य चलनेनापि विसञ्चो जायते यथा ॥ सोमराजः खेदां खेटां खें खें | विनायकः त्रिसंयोगम् – पुष्करवाद्ये अक्षराणां संयोगः स त्रिविधः, गुरुसंयोगः, लघुसंयोगः, गुरुलघुसंयोगः इति । भरतः विसरः वक्षोभूषणम् । मुक्तालतात्रयेण कल्पितम् । त्रिसाम --- पूर्वरङ्गाङ्गम् जालजं बृहत्साम, रथन्तरम् इति । मअ - अवनद्धाङ्गम् गुरुसवय: लघुसञ्चयः गुरुलघुसञ्चयः इति । तत्र गुरुस- यो बिलम्बितवृत्तौ यथा - घें तां के तां धंद्रां प्रभृतयः M केवलगुरूणां सञ्चये | लघुसञ्चयो द्रुतळ्यवृत्तौ यथा - घट मट घट मघट इत्यादयो लघुये | गुरुलघुञ्जयो मध्यप्र सौ, घटधिं मथिधिं मधितं किट प्रभृतयो गुरुलघुसखये | भरतः भरतः वेमः भरतः २६४ | 1 1 त्रिस्थानत्वम् – फूत्कारगुणः त्रिस्थानव्यातिशक्तत्वं त्रिस्थानत्वमुदाहृतम् | --- वंशे फूत्कारगुण: त्रिस्थान व्यामिशक्तित्व त्रिस्थानत्वमुदाहृतम् । अयमेव गुण: त्रिस्थानशोभीत्यन्ये मन्द्रे मध्ये च तारे च त्रिस्थाने शोभनटु यः | त्रिस्थानशोभी स प्रोक्तः स्निग्धत्वादिगुणैर्युतः ।। त्रिस्थाना–श्रुतिः पञ्चमस्य तृतीया श्रुतिः । मण्डलीमते तारपञ्चमस्यैव । त्रिस्वरः–वर्णालङ्कारः स्वरलयं द्विरुञ्चार्य तत्पुरस्य सकृत्तथा । यत्र स्वरकला एवं क्रियन्ते त्रिखरो हि सः ॥ यथा - सरिग सरिगम, रिगम रिगमप । व्युत्कमेण यथा- सगरि मगरिस इति । अस्य रूपकतालानुगतत्वेनानुपूर्वीविशि- त्वादलङ्कारत्वम् । बुटी तालप्राणः मार्गशब्दे द्रष्टव्यम् । त्रैलोक्यमोहनः--तानः मध्यमत्रामे रिधहीनौडुवः । गसनिपम. लोटितः --- पादः अवष्टभ्य भुत्रं पाय यः पादाग्रेण हन्ति तम् । स नोटिवाभिधो योज्यो गर्वे शेषेऽपि सूरिभिः || आटित इत्यपि केचन | व्यम्बिनी–सेलरागः ( मायामालवगौलमेलजन्यः ) ( आ ) सगमध निस. (अब ) सनि ध प म गरिगस. व्यश्रम् संगीतसरणिः ज्यश्रम्—दर्शनम् उदवितं तु यत्तिर्यक् ज्यश्रमित्यभिधीयते । कुम्भः अशोकः पञ नेम: