पृष्ठम्:भरतकोशः-१.pdf/२९७

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

ज्यश्रः त्र्यश्रः पादः पक्षस्थितस्सोऽन्न यः पार्श्वाभिमुखाङ्गुलिः । स एव त्र्यश्रः किञ्चिचेरपुरोदेशाभिमुख्यभाकू || ज्यश्रवर्णः—देशीतालः ज्य लघुद्रतद्वन्द्व लघुद्वयमपि क्रमात् । ॥०० ॥ लघुर्हुतो लत्रूवक्रञ्यश्रवर्णे यथाक्रमम् । ।०॥ऽ व्यश्रवर्णतालोडपम्– देशीनृत्तम् ज्यश्री मिश्रो द्विधा वर्ण: त्र्यश्रो लौ दौ तालेमानेन विज्ञेयं त्र्यश्रवर्णोडुपं बुधैः ॥ ज्यश्रा- ग्रीश - पार्श्वतोऽवनता त्र्यमा खेदे पार्श्वेक्षणादिषु । -भङ्गतालः लत्रयं गत्रयं द्रुतषट्कम् ।।।ऽऽऽ०००००० व्यस्रः- पादः एकस्य समपादस्य मध्यं पादान्तरस्य चेत् । पाणिस्पृशन्ती वर्तेत व्यश्रपादस्स उच्यते ॥ शुद्धत्र्यसः पक्षस्थितः इति द्विधा । तत्र शुद्धस्य लक्ष्मोक्त वक्ष्यामोऽन्यस्य चामतः । स्थानकादिषु चैतस्य विनियोग उदीरितः ॥ व्यस्त्रा — गतिः व्यस्त्रा त्रिकोणसखारा। लघुद्वयम् । ।०० ॥ दः–ताले द्रुतसंज्ञा द्विमांत्रागणः । यथा-का, कक. दक्षिण–देशीताल: . सुधा दक्षिणे स्यालघुद्वन्द्रं गुरुरेकस्ततः परम् 115 सासानी धा वेदः वेमः नान्यः विप्रदासः देवण: २६५ J दक्षिणगुर्जरी- रागः अय दक्षिणपूर्वातु गुर्जरी मध्यमस्वरे । कम्पिता.. -मेलराग: गूर्जरी मालवोत्पन्नावरोहे मनिवर्जिता । गष्टमध्यमोपेता धैवतलिष्टसखरा । गान्धारमूर्छनोपेता दाक्षिणात्या प्रकीर्तिता । प्रथममहरोत्तरगेया । -उपाकरागः सन्ताडितस्वरा नूनं मध्यमस्वरकम्पिता। दक्षिणा गूर्जरी ज्ञेया शृङ्गारे सा च गीयते ॥ -रागः धुरितगूर्जरी दाने रम्या दक्षिणदेशजा || दक्षिणसुस्त्राणविपाटः– देशीताल: ततश्च दक्षिणसुरत्राणपर्वविपाठके । हुतचापौ त्रयः पुादाद्यन्ताश्चापपौ द्रुतः ॥ 5501110550 दक्षिणा -वृत्तिः गीतप्रधानता बाद्यगुणता दक्षिणा मता दक्षिणम् दक्षिणा वृत्तिरत्रष्टा चिता लक्ष्मविपर्ययात् । यस गीतं प्रधानं स्याद्वायं तद्गुणतामियात् । . दक्षिणेति तु सा प्रोक्ता वृत्तिस्तत्वाबवेदिमिः ॥ अहोबिल: ---रागध्यानम् भामा सुकेशी मलयमाणां मृदूल्लसत्पल तल्पमध्ये | श्रुतिस्वराणां दधती विभाग तन्त्रीमुखादक्षिणगूर्जरीयम् || दामोदरः भट्टमाधवः जगदेक: गोपतिप्पः कुम्भः नान्यः