पृष्ठम्:भरतकोशः-१.pdf/२९८

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दक्षिणपूर्जरी दक्षिबारी-रागः दाक्षिणात्या गूर्जरी स्यात् रिषभर्धिरुपाङ्गिका । ऋषि:- ग्रहांशन्यासाः । दक्षिणावर्तः- - नृतवन्त्रः चतस्त्रः कोणगा मध्यं यत्रैकस्था तु मध्यमा । अभीष्टे च खलग्रत्र कैवारक्रमयोगतः ।। मध्यस्थता च कोणस्थाः कुर्वन्ति भ्रमरीर्मुहुः । तमाह दक्षिणावर्त दक्षिणो बेमभूपतिः ॥ दण्ड:-...सन्ध्यन्तरम् दमनं दण्डः । यथा -- रत्नावल्यां तृतीयेऽङ्के-एहि सागरिके इत्यादि चेटीवास्यम् | दण्डत्वविनयादीनां दृष्ट्या श्रुत्य तर्जनम् । दण्ड:--- वीणायां प्रधानशरीररूपः तद्धोभागे तुम्बः, तुन्चौ, तुम्बा वा वर्तन्ते । तदूर्ध्वभाने ककुभः, सार्थः, तन्त्र्यः, जीवा दोरकः एते वर्तन्ते । नाभिः मेरुरिति कथ्यते । जीवा तन्त्रणामधोनिक्षिता वेणुशलाका नादस्य व्यक्तये कारणम् । दोरकः नागपाशः पत्रिका ककुभयोध्र्ध्वे दण्डकम्-चूडाभूषणम् कनत्काञ्चनपट्टेन पिनद्धं वलयाकृति। मुक्ताजाल तदूर्ध्व व कृतं तद्दण्डकं भवेत् । क्रमशो वर्धमानं तच्चूडामण्डनमुत्तमम् ॥ २६६ -बाधम् स्खलितो मूछेनाव्यश्च कर्तरीरेफसंयुतः । खसितो यल वाद्यज्ञाः दण्डकं तद्भाषिरे ॥ वेमः दण्डक:-प्रबन्धः दण्डको गणवृत्तादिभेदेन बहुधा भवेत् । पदैस्खरैर्विरचितो नानायतिविभूषितः ।। यथोचितेन तालेन रागैरपि च गीयते । एवं दण्डक उद्दिष्टः । अब प्राचीनः सारी निक्षेपभागो दण्डपृष्ठमिति व्यवह्नियते । सुम्बप्रदेशो दण्डस्य पुरोभागे इति चोक्तम् । आधुनिकैतद्विपर्या- सेन व्यवह्नियते । सागरः सिंग: सोमेश्वरः शार्ल: हरिपाल: अयं तारकरैर्युक्तो मध्ये पाठविराजितः । पुनःपदलमायुक्तो गातव्यो दण्डको बुधैः ॥ सोमेश्वरः निर्युक्तसंज्ञः कथितस्त्रिधातु त्र्यङ्गोऽपि तालेन पदैः स्वरैश्च । निबद्ध एते रुदितैर्विशेष सोऽयं भवेद्भावनिकाख्यजातिः ॥ रघुनाथः दण्डकम् -- वीणावादनमाणः निक्षेपपरिवर्ताभ्यां कर्तर्या च सरेफया । मानेन वसितेनापि मण्डितं दण्डकं मतम् || दण्डपादम् स्खलितो मूर्छना चैव कर्तरी रेफसंज्ञकः । खसितश्चेति यत्र स्युः तट्टाधं दण्डकं विदुः || विक्षेपपरिवर्ताभ्यामुपेत केचिदूचिरे। मूर्छनास्खलिताभ्यां च दण्डकाख्यं विनाकृतम् ॥ दण्डपक्षम्-करणम् ऊर्ध्वजानुलता हस्तौ जानुन्येकस्तयोर्यदि । स्यादङ्गान्तरमप्येवं दण्डपक्षं तर्दारितम् ॥ चारी योर्ध्वजानुः स्यात्करौ स्यातां लताकरौ । तत्रैक निक्षिपेदूर्ध्वजानूपरि यदा पुनः । एवमङ्गान्तरेणापि दण्डपक्षमिदं तदा || मदर्शने " “तपत्स्यत्युप्रविषमे दण्डपक्षौ – नृच्हन्तौ वक्षः क्षेत्रं श्रयत्येको येन कालेन पार्श्वतः । व्यावृत्या हंसपक्षाख्यस्तै नैव परिवर्तितः ॥ प्रसारितभुजन्यस्तस्तिर्यक् पर्यायतः पुनः । एवमङ्गान्तरेणापि क्रिया स्याइण्डपक्षयोः ॥ उभयोर्योगपद्येन प्राहुर्बाह्रोः प्रसारणम् । व्यावृत्तपरिवृत्तं च क्रमेणात्र क्रियाविदः || 26 पार्श्व देवः ज्यायन: दण्डपादम्-करणम् यश नूपुरपादाख्या दण्डपादाभिधा तदा । चारी स्याद्ध चेत्क्षित्रं पाणिस्थाप्येत दण्डवत् । तत्तदा दण्डपादं स्यात्साटोपे तु परिक्रमे ।। अत्रादौ जनिता भट्टतण्डुकीर्तिधरोदिता । एकस्यादूर्ध्वतः क्षिप्तः परो जामुपागतः । करोऽभवदिति प्राह भट्टतण्डुः प्रयोग वित् ॥ अशोकः लक्ष्मणः । ज्यायनः असकि ज्यायनः.