पृष्ठम्:भरतकोशः-१.pdf/३००

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशलकोहलीयम् दत्तिलकोहलीयम् d अस्य कर्ता न ज्ञायते । ग्रन्थस्तु सङ्गीतरत्नाकरादुद्धतानां लोकानां समूह एव | सप्तपरिछेदपरिछिन्न: । ग्रन्थो लाहू- नगरे बर्तते । समं छिन्नं खण्डनं च चुकितं कुट्टने तथा । दुष्टनिष्कर्षणे तद्ग्रहणं चेति सञ्जगुः । अशै दशनकर्माणि लक्ष्मलक्ष्य विशारदाः || समं निष्कर्षण दष्ट चुम्बितं ग्रहणं तथा । कुट्टनं खण्डनं चेति दन्तानां कर्म सप्तकम् ।। चर्वणछेदने स्यातां पीडनग्रहणे ततः । अन्त्यं निष्कर्षण ज्ञेयं तत्कर्माणि च पदधा || दलनाः खण्डनाश्चैव कर्तनाधारणास्तथा । निकर्षणास्त्र विज्ञेया दन्ताः पञ्चविधा बुधैः ॥ दन्तिपक्षम् -- हस्तः शिरोदेशं समारभ्य पाणिभ्यां केशबन्धनम् | अन्योन्याभिमुखं यत्तु वरणं केशबन्धनम् || पाणिभ्यामवढं प्राप्य दन्तिदन्तसमा स्थितिः । दन्तिपक्षमिति प्रोक्त मेतचित्रं महेश्वरि ॥ दन्तिवसन्तः– मेलरागः (कामवर्धिनीमेलजन्यः) (आ) सरि मधनि सं. (अव) स ध नि ध प म ग म रिस. दन्ती असङ्गत पद्धन्द्रं प्रासः प्राधान्यतो भवेत् । प्रान्ते दन्तिपदं चात विचित्रयतिकल्पना || पबन्धः दमवती - श्रुतिः धैवतस्य द्वितीया श्रुतिः ॥ दम्भोलिः–मेलरागः (कामवर्धिनीमेलजन्यः) (आ) सरिगपधनिस. (अव) सनिमगरिस. अशोकः । वित्रदासः ज्यायनः । सोमेश्वरः उमा २६८ मझ अनूप: हरिपाल: । दयावती – श्रुतिः ऋषभे प्रथम श्रुतिः दयावीरः शरीरं शोणितं मांस परप्राणिहिताय यः । सद्यस्तद्वैरिणो दद्याद्दयावीररस उच्यते ॥ जीमूतवाहनो राजा शिबिरसत्यवरस्तथा । एवमन्येऽपि विज्ञेया दयावीरा महीतले ।। धैर्य सत्व क्षमा भक्तिरानन्दश्वा विकारिता। एतैरेवामिनेतव्यो दयावीर: कुशीलवैः ॥ दरवारू-मेलरागः (खरहरप्रिया मेलजन्यः) (आ) सरिम प ध नि स (अव) सनि ध प म प ध प गरिस दर्दरः ददर्श शब्द ददातिधातोरादान इत्यतः । विद्यारण्येवं बाद्यभाण्डं विचक्षणः || पूर्वदारण इत्यस्माद्धातोः कर्तरिरवेति । एडुकप्रतिपद्येन दर्दरस्याथ संभवः ॥ दर्दरस्य पुराणेषु श्रूयते संभवो यतः नश्यस्यमङ्गलं सुष्ठु श्रुत्वा दर्दरजं ध्वनिम् ।। दर्षः प्रीतिनिर्वृतिनिघ्नानामरागविषयेऽपि यः । प्रवृत्तिं कुरुते भावः पुंसां दर्पस्स उच्यते ॥ | दर्पकलीला मेलरागः (श्रीरशङ्कराभरणमेलजन्यः ) ( आ ) सरि म प ध नि स. (अव) सधपगम रिस. दर्पणः– देशीताल: द्रुतद्वन्द्वाद्गरुञ्चकस्ताले स्यादर्पणाभिघे । ००७ व्रतद्वयं गरुधान्ते ताले दर्पणनामनि। 005 घिद्दिदै गणधड दर्षणः जगद्वरः नान्यः भावविवेकः मझ सुधा वेमः सुधी