पृष्ठम्:भरतकोशः-१.pdf/३०१

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दर्पमञ्चरी-सेलरागः ( गमनश्रममेलजन्यः ) (आ) सगरि ग म पनि स. (अव) सनि ध प म ग स. दर्पसरणम्-उल्लुतिकरणम् मार्गोते वैष्णवस्थाने यः पादः पार्वतोमुखः । तद्दिश्यमई भ्रमयन तिर्थडण्डलवन्मुहुः ॥ अन्ते च पादमपरं व्यस्त्रीकृत्य यदा भजेत् । तदेव स्थानकं तद्ज्ञैस्तदर्पसरणं मतम् || दवार–मेलरागः (आ) स० रि०० म०प० धनि० स. (अव) स० निध०प० मग ०रि०स दर्शः–तानः षड्जामे निगहीनौडुवः | धपमरिस. दर्शनस् समं सांच्यनुवृत्तावलोकितानि विलोकितम् । उल्लोकितालोकिते च प्रविलोकितमित्यपि । एतान्यष्टौ दर्शनानि - ब्रूते निधिकरात्मजः ॥ विकूणितं विहसितं न्यश्चितं फुश्चितं तथा । निष्पन्दमश्चितं मुग्धं विकासि च ततः परम् ।। अभिलाषि स्थिरं व प्रसन्न मसूर्ण तथा । अलसं वलितं स्मेरमानन्दि मवमन्थरम् ॥ साकूतं विह्वलं चैव निभृतं चाथ सोत्सुकम्। सोत्कम्प्याक्षेपि विक्षेपि चोत्कण्ठितमुचितम् || व्यस्रं विकृष्टं व्यासङ्गि ललितं च विसंस्थुलम् | ततो विस्फारित चैव कठोरं च तरङ्गितम् ॥ C ततं च तरलं चैव सस्पृहं चकित चलम् । ततः प्रेोलितं चेति चत्वारिंशदुदीरिताः ॥ मञ्ज विप्रदासः चिकूणित विहसितं कुचितं न्याश्विते । स्निग्धं मुग्धं च निष्पन्द् विस्तारि च विकासि च ॥ स्तिमितं मसूर्ण वक्रं मधुरं चाभिलाषितम् । स्थिरं प्रसन्नमलसं ललितं मदमन्थरम् ।। २६९ वेमः | स्मरमानन्दसाकूले विग्ध विह्वले तथा । निकुचितं च निभृतमुण्ठनमुदच्चितम् || सोत्सुकं सोत्कमुत्कम्पमुल्लासि च समन्मथम् । महत्याक्षेप विक्षेपि त्रिस त्र्यमेव च ॥ विकृष्ट विनतं रफीतं व्यासङ्गि च विसंस्थुलम् | विस्फारित विलुलितं वलितं च तरङ्गितम् || कठोरं कलुपं रूक्षं कातरं चक्ति चलम् । कोमलं तरलं तानि प्रणयि प्रेमगर्मि च || सोत्प्रासं सस्पृहं हादि ग्रेड लोलमेव च । एवमुक्ताश्चतुष्षष्टि विकारा दृष्टिसंश्रयाः ॥ उद्वर्तितमधोवृत्तं निवृत्तं च विवर्तितम् | स्तब्धमुत्फुलमुल्लोलमुद्धुरं विधुरं तथा । विशिष्टं निष्ठुरं शुष्कं कुटिलं चटुलं तथा । ते प्रायेण कथिता रौद्रस्यैवोपयोगिनः || स संभ्रमं जडं चैव सव्ययं सव्यधं तथा । तान्तमात परिम्लान त मलिनमेव च ॥ एते प्रायेण शोकस्य विकारा दृष्टिसंश्रयाः । मन्थरं बन्धुरं धीरमविक्रियमकृविमम् || अनुलवणम संभ्रान्तमव्याजमनुपस्कृतम् । सहर्ष च सगर्व च वीरस्यैते प्रकीर्तिताः || अरोचक मनुत्सेकमा विद्धं विद्धमेव च । विष्टं च विनिष्क्रान्तं विनिकीर्ण विलोभितम् । एते प्रायेण कथिता बीभत्से च भयानके | एते शतं समाख्याता चत्वारश्च ततोऽधिकम् || दलकम् – मस्तकभूषणम् दुलकं हेमरचितं व्याघ्रपुच्छवि निर्मितम् । मुक्तामाणिक्यरचितं पुरुषाणां विभूषणम् || दलना:-दन्ताः मर्दुनाइलना दन्ताः चणकादिषु भक्षणे । ताम्बूले ते समायोज्या अप्रूपादिषु खादने || चर्वणमिति नामाह ज्यायनः । दशाननः– देशीताल: दलगा दलदा गश्च दशानन इतीरिते। 0150105 दशाननः शारदातनयः सोमेश्वरः सोमेश्वरः