पृष्ठम्:भरतकोशः-१.pdf/३०२

एतत् पृष्ठम् अपरिष्कृतम् अस्ति

दशावतारकीर्तिबगल: दशावतारकीर्तिभवलः– सूडप्रवन्धः तदन्ते तस्य चाभोगाः गेया एकैकशोऽथवा | प्रत्येकं रचिता भोगाः वक्षमाणप्रमाणतः || पदान्यष्टौ दशापि स्युरन सेच्छानुरोधतः । नानायतिमहलयतालरागोपबृंहितः । छायालयोपाधिवशाच्छुद्धसदृश्यतोऽपि च । अस्म सूडस्य मिश्रत्वमभाषिष्ट महीपतिः ॥ छन्दसो येन केनापि गद्यैः पद्यैर्विनिर्मितः । ध्रुवः प्रतिपदं गेयः स एव हि विपश्चित || पदान्ताभोगरुचिरस्ततः पाटस्वराश्चितः । दशावतारकीर्त्याच धवलोऽयं प्रबन्धराट् ॥ रागोडल सध्यमादिः स्यादादितालो विलम्बितः । लय: स्यान्सागधी गीतिः शृङ्गारोऽस्य रसः स्मृतः । कीर्तनं वासुदेवस्य विनियोगो नृपोत्सवे || दशावस्थाः एवं विधैः कामलिङ्गैरप्राप्तसुरतोत्सवा दशस्थानगतं कामं नानाभावैः प्रदर्शयेत् || • प्रथमे त्वभिलाष: स्याद्वितीये चिन्तनं भवेत् । अनुस्मृतिस्तृतीये तु चतुर्थे गुणकीर्तनम् || उद्वेगः पञ्चमे प्रोक्तो विलापः षष्ठ उच्यते । उन्मादः सप्तमे ज्ञेयो भवेद्वपाधिस्तथाष्टमे । नवमे जड़ता चैव दशमे मरणं भवेत् || केचिद्वादशावस्था मन्यन्ते । दष्टम् चिबुकम् दन्दृष्टिः दशनैर्दष्टं स्यादेतत्क्रोधकर्मसु । अधरैर्दशनैर्दशो दृष्ट्वं क्रोधे निरूपितम् । दाक्षायणी - मेलरागः (धीरशङ्कराभरणमेलजन्यः) ( आ ) सरिम निधमपधनिस. (अव) सधपम गरिस. दाक्षिणात्या-- (द्वितीय:) भाषारागः अन्यापि भिन्न षड्जोत्था दाक्षिणात्या रिभूयसी । मध्यषडूजा दीप्तषड्जा ग्रहांशन्यासपश्चमा || ज्यागमः । अंशोकः २७० मक्ष धांशन्यासमहा तारगान्धारा मध्यमध्यमा । षड्जगान्धारभूयिष्ठा बृहतीत्यपि कथ्यते ।। ~~(प्रथमः) भाषारागः शुद्धपामभाषायां दाक्षिणात्या प्रियस्मृता । पचमांशमहन्यासा तारधैवतमध्यमा अपन्यासर्षभा तारपश्चमात्तारसप्तमा || ग्रियस्मृति | प्रिययोः परस्परस्मरणेन महेन्द्रो मलयरसह्यो मेकलः पालमञ्जरः । एतेषु संश्रिता देशास्ते ज्ञेया दक्षिणापथाः || कोसलास्तोसलाचैव कलिङ्गा यवनाः खसाः । द्रमिडान्ध्रमहाराष्ट्राः वैण्णा वै वानवासजाः || दक्षिणस्य समुद्रस्य तथा विन्ध्यस्य चान्तरे | ये देशारतेषु युज्जीत दाक्षिणात्यां तु नित्यशः || भट्टमाधवः --प्रवृत्तिः दाक्षिणात्या तावद् हुनुत्तगीतवाद्या केशिकीप्राया चतुर- मधुरललिताङ्गामिनया च । भाषारागः तथैव दाक्षिणात्या तु भिन्नषड्जे धमन्द्रिका. षड्जतारस्वरा धांशमहन्यासा विदोलिता || नियोक्तव्या च सन्तापे प्रियस्य स्मरणेऽपि च । विभाषेति पुनर्भाषामिमामाचष्ट याष्टिकः ।। दाक्षिणात्यगूर्जरी–रागः दक्षिणा गूर्जरी कम्पमध्यमा ताडितेतरा | प्रथमरागः मध्यस्फुरणसंयुक्ता संपूर्णा ताडितस्वरा | ऋषभांशप्रहन्यासा दाक्षिणात्या च गूर्जरी || दाक्षिण्यं नाम तत्प्राहु: स्वानुकूल्यप्रवृत्तिषु । प्राणानध्याददानस्य स्थातुं शक्तिर्न यद्भवेत् || दाक्षिप्यम् लक्षणम् हृष्टैः प्रसन्नवदनः यत्परस्यानुवर्तनम् । क्रियते वाक्यचेष्टाभिस्तदाक्षिण्यमुदाहृतम् !! भट्टमाधवः भरतः कुम्भः मोक्षवेषः भावविवेष भरतः